Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 46

Pañca Sampadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[53]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

2. Pañc'imā bhikkhave sampadā.|| ||

Katamā pañca?|| ||

Saddhā-sampadā,||
sīla-sampadā,||
suta-sampadā,||
cāga-sampadā,||
paññā-sampadā.|| ||

Imā kho bhikkhave pañca sampadāti.|| ||


Contact:
E-mail
Copyright Statement