Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 51

Nīvaraṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmattesi:

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalī-karaṇā.|| ||

Katame pañca?|| ||

Kāma-cchando bhikkhave āvaraṇo nīvaraṇo||
cetaso ajjhāruho||
paññāya dubbalī-karaṇo.|| ||

Vyāpādo bhikkhave āvaraṇo nīvaraṇo||
cetaso ajjhāruho||
paññāya dubbalī-karaṇo.|| ||

Thīna-middhaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ||
cetaso ajjhāruhaṃ||
paññāya dubbalī-karaṇaṃ.|| ||

Uddhacca-kukkuccaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ||
cetaso ajjhārahaṃ||
paññāya dubbalī-karaṇaṃ.|| ||

Vicikicchā bhikkhave āvaraṇā nīvaraṇā||
cetaso ajjhāruhā||
paññāya dubbalī-karaṇā.|| ||

Ime kho bhikkhave pañca āvaraṇā nīvaraṇā||
cetaso ajjhāruhā||
paññāya dubbalī-karaṇā.|| ||

 

§

 

So vata bhikkhave bhikkhu,||
ime pañca āvaraṇe nīvaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe a-p-pahāya||
abalāya||
paññāya dubbalāya||
attatthaṃ vā ñassati,||
[64] paratthaṃ vā ñassati,||
ubhayatthaṃ vā ñassati,||
uttariṃ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karissatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Seyyathā pi, bhikkhave, nadī pabbateyyā dūraṅ-gamā sīgha-sotā hāra-hāriṇī,||
tassā puriso ubhato naṅgala-mukhāni vivareyya,||
evaṃ hi so bhikkhave majjhe nadiyā soto vikkhitto visaṭo khyā-dinno na c'eva dūraṅ-gamo assa,||
na sīgha-soto,||
na hāra-hārī.|| ||

Evam eva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nivaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe a-p-pahāya||
abalāya paññāya dubbalāya||
attatthaṃ vā ñassati,||
paratthaṃ vā ñassati,||
ubhayatthaṃ vā ñassati,||
uttariṃ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karissatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

So vata bhikkhave bhikkhu||
ime pañca āvaraṇe nīvaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe pahāya||
balavatiyā||
paññāya||
attatthaṃ vā ñassati,||
paratthaṃ vā ñassati,||
ubhayatthaṃ vā ñassati,||
uttariṃ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karissatī'ti||
ṭhāname taṃ vijjati.|| ||

Seyyathā pi, bhikkhave, nadī pabbateyyā dūraṅ-gamā sīgha-sotā hāra-hāriṇī,||
tassā puriso ubhato naṅgala-mukhāni pidaheyya,||
evaṃ hi so bhikkhave majjhe nadiyā soto avikkhitto avisaṭo avyādinno dūraṅ-gamo c'eva assa||
sīgha-soto ca||
hāra-hārī ca.|| ||

Evam eva kho bhikkhave so vata bhikkhu||
ime pañca āvaraṇe nīvaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe pahāya||
balavatiyā||
paññāya||
attatthaṃ vā ñassati,||
paratthaṃ vā ñassati,||
ubhayatthaṃ vā ñassati,||
uttariṃ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karissatī'ti||
ṭhaname taṃ vijjati.|| ||

 


Contact:
E-mail
Copyright Statement