Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 55

Mātā-Putta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[67]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tena kho pana samayena Sāvatthiyaṃ ubho mātā-puttā vassāvāsaṃ upagamiṃsu,||
bhikkhu ca bhikkhuṇi ca.|| ||

Te añña-maññassa abhiṇahaṃ dassana-kāmā ahesuṃ.|| ||

Mātā pi puttassa abhiṇhaṃ dassana-kāmā ahosī.|| ||

Putto pi mātaraṃ abhiṇhaṃ dassana-kāmo ahosi.|| ||

Tesaṃ abhiṇahaṃ dassanā saṃsaggo ahosi,||
saṃsagge sati vissāso ahosi,||
vissāse sati otāro ahosi.|| ||

Te otiṇṇa-cittā sikkhaṃ apacca-k-khāya dubbalyaṃ anāvī-katvā methutaṃ dhammaṃ patiseviṃsu.|| ||

2. Atha kho sambahulā bhikkhu yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhu Bhagavantaṃ etad avocuṃ:|| ||

'Idha bhante Sāvatthiyaṃ ubho mātā puttā vassāvāsaṃ upagamiṃsu,||
bhikkhu ca bhikkhuṇi ca.|| ||

Te añña-maññassa [68] abhiṇahaṃ dassana-kāmā ahesuṃ.|| ||

Mātā pi puttassa abhiṇahaṃ dassana-kāmā ahosi.|| ||

Putto pi mātaraṃ abhiṇahaṃ dassana-kāmo ahosi.|| ||

Tesaṃ abhiṇahaṃ dassanā saṃsaggo ahosi,||
saṃsagge sati vissāso ahosi,||
vissāse sati otāro ahosī.|| ||

Te otiṇṇa-cittā sikkhāṃ apacca-k-khāya dubbalyaṃ anāvī-katvā methunaṃ dhammaṃ patiseviṃsu' ti.|| ||

3. 'Kin nu so bhikkhave mogha-puriso maññati||
na mātā putte sāra-j-jati,||
putto vā pana mātarī ti?|| ||

 

§

 

Nāhaṃ bhikkhave aññaṃ eka-rūpam pi samanupassāmi||
evaṃ rājaniyaṃ,||
evaṃ kamanīyaṃ,||
evaṃ madanīyaṃ,||
evaṃ bandhanīyaṃ,||
evaṃ mucchanīyaṃ,||
evaṃ antarāya-karaṃ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṃ bhikkhave itthi-rūpaṃ.|| ||

Itthi-rūpe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṃ socanti itthi-rūpa-vasānugā.|| ||

Nāhaṃ bhikkhave aññaṃ eka-saddam pi samanupassāmi||
evaṃ rājaniyaṃ,||
evaṃ kamanīyaṃ,||
evaṃ madanīyaṃ,||
evaṃ bandhanīyaṃ,||
evaṃ mucchanīyaṃ,||
evaṃ antarāya-karaṃ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṃ bhikkhave itthi-saddam.|| ||

Itthi-sadde bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṃ socanti itthi-sadda-vasānugā.|| ||

Nāhaṃ bhikkhave aññaṃ eka-gandham pi samanupassāmi,||
evaṃ rājaniyaṃ,||
evaṃ kamanīyaṃ,||
evaṃ madanīyaṃ,||
evaṃ bandhanīyaṃ,||
evaṃ mucchanīyaṃ,||
evaṃ antarāya-karaṃ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṃ bhikkhave itthi-gandha.|| ||

Itth-gandhe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṃ socanti itthi-gandha-vasānugā.|| ||

Nāhaṃ bhikkhave aññaṃ eka-rasam pi samanupassāmi,||
evaṃ rājaniyaṃ,||
evaṃ kamanīyaṃ,||
evaṃ madanīyaṃ,||
evaṃ bandhanīyaṃ,||
evaṃ mucchanīyaṃ,||
evaṃ antarāya-karaṃ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṃ bhikkhave itthi-rasaṃ.|| ||

Itthi-rase bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṃ socanti itthi-rasa-vasānugā.|| ||

Nāhaṃ bhikkhave aññaṃ eka-phoṭṭhabbam pi samanupassāmi,||
evaṃ rājaniyaṃ,||
evaṃ kamanīyaṃ,||
evaṃ madanīyaṃ,||
evaṃ bandhanīyaṃ,||
evaṃ mucchanīyaṃ,||
evaṃ antarāya-karaṃ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṃ bhikkhave itthi-poṭṭhabbo.|| ||

Itthi-poṭṭhabbe bhikkhave sattā rattā giddhā gathitā mucjitā ajjhopannā||
te dīgha-rattaṃ socanti itthi-poṭṭhabba-vasānugā.|| ||

Itthi bhikkhave gacchantī pi purisassa cittaṃ pariyādāya tiṭṭhati.|| ||

Ṭhitā pi nisinnā pi sayānā pi hasanti pi bhaṇanatī pi gāyantī pi rodantī pi ugghānitā pi mātā pi purisassa cittaṃ pariyādāya tiṭṭhati.|| ||

Yam hi taṃ bhikkhave sammā vadamāno vadeyya:|| ||

"Samannapāso Mārassā' ti|| ||

mātu-gāmaṃ yeva sammā vadamāno vadeyya:|| ||

"Samannapāso Mārassā' ti.|| ||

 

§

 

[69]Salalape asihatthe pisācena pi sallape,||
Āsīvisam pi āside yena daṭṭho na jīvati.|| ||

Na tv'eva eko ekāya mātu-gāmena sallape,||
Muṭṭha-s-satiṃ tā bandhanti pekkhitena mhitena ca,|| ||

Atho pi dunni-vatthena maña-junā bhaṇitena ca,||
n'eso jano suvāsī-saddo api ugghātito mato.|| ||

Pañca kāma-guṇā ete itthi-rūpasmiṃ dissare,||
Rūpā saddā rasā gandhā phoṭṭhabbā ca mano-ramā.|| ||

Tesaṃ kāmogha-vuḷhānaṃ kāme aparijānataṃ,||
Kālaṃ gatiṃ bhav-ā-bhavaṃ saṃsārasmiṃ purakkhatā.|| ||

Ye ca kāme pariññāya caranti akutobhayā,||
Te ve pāragatā loke ye pattā āsava-k-khayan' ti.|| ||


Contact:
E-mail
Copyright Statement