Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 57

Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[71]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmattesi "bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'imāni bhikkhave ṭhanāni abhiṇhaṃ pacc'avekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabba-jiteta vā.|| ||

Katamāni pañca?|| ||

2. Jarā-dhammo'mhi jaraṃ anatīto' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Vyādhi-dhammo'mhi vyādhiṃ anatīto' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Maraṇa-dhammo'mhi maraṇaṃ anatīto' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ [72] itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

'Kammassako'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā,||
tassa dāyādo bhavissāmī' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

 


 

3. Kathañ ca bhikkhave attha-vasaṃ paṭicca||
'jarā-dhammo'mhi jaraṃ anatīto' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthī bhikkhave sattāṇaṃ yobbane yobbana-mado,||
yena madena mattā kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti.|| ||

Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato yo yobbane yobbana-mado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
'jarā-dhammomhi jaraṃ antito' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbjitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṃ paṭicca||
'vyādhi-dhammo'mhi vyādhiṃ anatīto' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthivā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṃ ārogye ārogyamado,||
yena madena mattā kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti.|| ||

Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato yo ārogye ārogyamado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
'vyādhi-dhammo'mhi vyādhiṃ anatito' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṃ paṭicca||
'maraṇa-dhammo'mhi maraṇaṃ anatito' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṃ jivite jivitamado,||
yena madena mattā kāyena du-c-caritaṃ caranti,||
vācāya [73] du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti.|| ||

Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato yo jivite jivitamado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
'maraṇa-dhammo'mhi maraṇaṃ anatīto' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthīyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṃ paṭicca||
'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṃ piyesu chanda-rāgo,||
yena rāgena rattā kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti.|| ||

Tassa taṃ ṭhānaṃ abhiṇnahaṃ pacc'avekkhato yo piyesu chanda-rāgo,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṃ paṭicca||
'kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṃ||
kāya-du-c-caritaṃ||
vacī-du-c-caritaṃ||
mano-du-c-caritaṃ.|| ||

Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato sabbaso vā taṃ pahīyati,||
tanu vā pana hoti.|| ||

Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
'kammassakho'mhi kamma-dāyādo kammayonī kamma-bandhū kamma-paṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi' ti||
abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

 


 

Sace so bhikkhave ariya-sāvako iti paṭisañcikkhati: [74] 'na kho ahañ c'ev'eko jarā-dhammo jaraṃ anatīto,||
atha kho yāvatā sattāṇaṃ āgati gati cuti uppatti,||
sabbe sattā jarā-dhammā jaraṃ anatītā' ti||
tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati,||
bhāvayato,||
bahulī-karoto||
saṃyojanāni pahīyanti,||
anussāyā vyantī honti.|| ||

'Na kho ahañ c'ev'eko vyādhi-dhammo vyādhiṃ anatito,||
atha kho yāvatā sattāṇaṃ āgati gati cuti uppatti,||
sabbe sattā vyādhi-dhammā vyādhiṃ anatitā' ti||
tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.

So taṃ Maggaṃ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
anusayā vyanti honti.|| ||

'Na kho ahañ c'ev'eko maraṇa-dhammo maraṇaṃ anatīto,||
atha kho yāvatā sattāṇaṃ āgati gati cuti upapatti,||
sabbe sattā maraṇa-dhammā maraṇaṃ ananītā' ti||
tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
anusayā vyanti honti.|| ||

'Na kho mayh'amev'ekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo,||
atha kho yāvatā sattāṇaṃ āgati gati cuti upapatti,||
sabbesaṃ sattāṇaṃ manāpehi nānābhāvo vinābhāvo' ti||
tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
anusayā vyanti honti.|| ||

'Na kho ahañ c'ev'eko kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā,||
tassa dāyādo bhavissāmi,||
atha kho yāvatā sattāṇaṃ āgati gati cuti upapatti,||
sabbe sattā kammassakā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā,||
yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā,||
tassa dāyādā [75] bhavissantī' ti||
tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
anusayā vyanti honti.|| ||

 

Vyādhi-dhammā jarā-dhammā atho maraṇa-dhammino,||
yathā dhammā tathā santā, jigucchanti puthujjanā.|| ||

Ahañ c'etaṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu,||
tam etaṃ paṭirūpassa mama evaṃ vihārino.|| ||

So'haṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ,||
Ārogye ca yobbanasmiñ jivitasmiñ ca yo mado,||
sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato.|| ||

Tassa me ahu ussāho Nibbānaṃ abhipassato,||
n-ā-haṃ bhabbo etarahi kāmāni patisevituṃ,||
Anivattī bhavissāmi Brahma-cariyaparāyaṇo ti.|| ||


Contact:
E-mail
Copyright Statement