Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 58

Licchavi Kumāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[75]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kuṭāgārasālāyaṃ.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Vesāliyaṃ piṇḍāya pāvisi.|| ||

Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto Mahāvanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Tena kho pana samayena sambahulā Licchavi-kumārakā sajjāni dhanūkāni ādāya kukkura-Saṅgha-parivutā Mahāvane anucaṅkamamānā anuvicaramānā addasaṃsu Bhagavantaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ||
disvā sajjāni dhanūkāni nikkhi-pitvā kukkura-Saṅghaṃ eka-m-antaṃ uyyo-chetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivā- [76] detvā tuṇhī-bhutā tuṇhī-bhūtā pañjalikā Bhagavantaṃ payirupāsanti.|| ||

Tena kho pana samayena Mahānāmo Licchavi Mahāvane jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno addasa te Licchavi-kumārake tuṇhī-bhūte tuṇhī-bhūte pañjalike Bhagavantaṃ payirupāsante||
disvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Licchavi udānaṃ udānesi:|| ||

'Bhavissanti Vajjī, bhavissanti Vajjī' ti.|| ||

"Kiṃ pana tvaṃ Mahānāma evaṃ vadesi:|| ||

'Bhavissanti Vajjī, bhavissanti vajjī'" ti?|| ||

"Ime bhante Licchavi-kumārakā caṇḍā pharusā apajahā,||
yāni pi tāti kulesu pahenakāni pahīyanti ucchū ti vā badarā ti vā pūvā ti vā modakā ti vā sakkhalakā ti vā,||
tāni vilumpitvā vilumpitvā khādanti,||
kulitthīnam pi kulakumārīnam pi pacchāliyaṃ khipanti,||
te dān'ime tuṇhī-bhūtā tuṇhī-bhūtā pañjalikā Bhagavantaṃ payirupāsantī' ti.|| ||

Yassa kassaci Mahānāma kula-puttassa pañca dhammā saṃvijjanti,||
yadi vā rañño khattiyassa muddhābhisittassa,||
yadi vā raṭṭhi-kassa pettani-kassa,||
yadi vā senāya senāpati-kassa,||
yadi vā gāma-gāmi-kassa,||
yadi vā pūga-gāmaṇikassa,||
ye vā pana kulesu paccekādhipaccaṃ kārenti,||
vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||

Katame pañca?|| ||

2. Idha Mahānāma kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhābala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi mātā-pitaro sakkaroti garu karoti māneti [77] pūjeti.|| ||

Tam enaṃ mātā-pitaro sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti:|| ||

'Ciraṃ jīva,||
dīghamāyuṃ pālehī' ti.|| ||

Mātāpitānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||

3. Puna ca paraṃ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhābala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi putta-dāra-dāsa-kamma-kara-porise sakkaroti,||
garukaroti,||
māneti,||
pūjeti.|| ||

Tam enaṃ putta-dāradāsa-kamma-kara-porisā sakkatā garukatā mānitā,||
pūjitā||
kalyāṇena manasā anukampanti:|| ||

'Ciraṃ jīva,||
dīghamāyuṃ pālehī' ti.|| ||

Putta-dāradāsa-kamma-kara-porisānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||

4. Puna ca paraṃ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi khettakammantasāmantasaṃvohāre sakkaroti,||
garukaroti,||
māneni,||
pūjeti.|| ||

Tam enaṃ khettakammantasāmantasaṃvohārā sakkatā garukatā mānitā||
pujitā||
kalyāṇena manasā anukampanti:|| ||

'Ciraṃ jīva,||
dīghamāyuṃ pālehī' ti.|| ||

Khettakammantasāmantasaṃvohārānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||

5. Puna ca paraṃ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi yā tā bali-paṭiggāhikā devatā taṃ sakkaroti,||
garukaroti,||
māneti,||
pūjeti.|| ||

Tam enaṃ bali-paṭiggāhikā devatā sakkatā garukatā mānitā||
pūjitā||
kalyāṇena manasā anukampanti:|| ||

'Ciraṃ jīva,||
dīghamāyuṃ pālehī' ti.|| ||

Devatānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||

6. Puna ca paraṃ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi samaṇa-brāhmaṇe sakkaroti garukaroti,||
māneti,||
pūjeti.|| ||

Tam enaṃ samaṇa-brāhmaṇā sakkatā garukatā mānitā||
pujitā||
kalyāṇena manasā anukampanti:|| ||

'Ciraṃ jīva,||
dīghamāyuṃ pālehī' ti.|| ||

Samaṇa-brāhmaṇānukampitassa [78] Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||

Yassa kassaci Mahānāma kula-puttassa ime pañca dhammā saṃvijjanti,||
yadi vā rañño khattiyassa muddhābhisittassa||
yadi vā raṭṭhi-kassa pettani-kassa||
yadi vā senāya senāpati-kassa||
yadi vā gāma-gāmi-kassa||
yadi vā puga-gāmaṇi-kassa,||
ye vā pana kulesu paccekādhipaccaṃ kārenti,||
vuddhi yeva pāṭikaṅkhā,||
no parihānī' ti.

Mātā-pitu-kicca-karo putta-dāra-hito sadā,
Anto janassa atthāya ye c'assa anujivino,

Ubhinnaṃ yeva atthāya vadaññū hoti sīlavā,
nātīnaṃ pubba-petānaṃ diṭṭha dhamme ca jivitaṃ,

Samaṇānaṃ brāhmaṇānaṃ devatānaṃ ca paṇḍito,
Vitti-sañjanano hoti dhammena gharam āvasaṃ.

So karitvāna kalyāṇaṃ pujjo hoti pasaṃsiyo.
Idh'eva naṃ pasaṃ-santi, pecca sagge pamodatī' ti|| ||


Contact:
E-mail
Copyright Statement