Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VII: Saññā Vagga

Sutta 61

Paṭhama Saññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imā bhikkhave saññā||
bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṃsā||
amato-gadhā amata-pariyosānā.|| ||

Katamā pañca?|| ||

Asubha-saññā,||
maraṇa-saññā||
ādīnava-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Imā kho bhikkhave pañca saññā||
bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṃsā||
amato-gadhā||
amata-pariyosānā" ti.|| ||


Contact:
E-mail
Copyright Statement