Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VII: Saññā Vagga

Sutta 67

Paṭhama Iddhi-Pāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[81]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā pañca dhamme bhāveti,||
pañca dhamme bahulī-karoti,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭh'- [82] evā dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgaṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhipadhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ussoḷhi yeva pañcamī.|| ||

Yo hi koci bhikkhave bhikkhu bhikkhunī vā ime pañca dhamme bhāveti,||
pañca dhamme bahuli-karoti,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe vā dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||


Contact:
E-mail
Copyright Statement