Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VII: Saññā Vagga

Sutta 68

Dutiya Iddhi-Pāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[82]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pubbevā'haṃ bhikkhave sambodhā anabhi-sambuddho bodhisatto va samāno pañca dhamme bhāvesiṃ||
pañca dhamme bahulī-kāsiṃ.|| ||

Katame pañca?|| ||

Chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāvesiṃ.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgaṃ iddhi-pādaṃ bhāvesiṃ.|| ||

Citta-samādhipadhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāvesiṃ.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāvesiṃ.|| ||

Ussoḷhi yeva pañcamī.|| ||

 

§

 

So kho ahaṃ bhikkhave imesaṃ ussoḷhi-pañcamānaṃ dhammānaṃ bhāvitattā bahulī-katattā yassa yassa abhiññā-sacchi-karaṇīyassa dhammassa cittaṃ abhininnāmesiṃ abhiññā-sacchi-kiriyāya,||
tatra tatr'eva sakkhi-bhabbataṃ pāpuṇiṃ sati sati āyatane.|| ||

So sace ākaṅkhiṃ:|| ||

'Aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhaveyyaṃ:||
eko pi hutvā bahudhā assaṃ bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ karoti||
seyyathā pi udake,||
udake pi abhijja-māne gacchati||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kamati||
seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ-mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena va saṃvatteyyan ti."|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati:|| ||

"Dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre ye santike cā" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati|| ||

"Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajāneyyaṃ:||
sarāgaṃ vā cittaṃ 'Sarāgaṃ cittan' ti pajāneyyaṃ||
vīta-rāgaṃ vā cittaṃ 'Vīta-rāgaṃ cittan' ti pajānāti;||
sadosaṃ vā cittaṃ 'Sadosaṃ cittan' ti pajānāti;||
vīta-dosaṃ vā cittaṃ 'Vīta-dosaṃ cittan' ti pajānāti;||
samohaṃ vā cittaṃ 'Samohaṃ cittan' ti pajānāti;||
vīta-mohaṃ vā cittaṃ 'Vīta-mohaṃ cittan' ti pajānāti;||
saṅkhittaṃ vā cittaṃ 'Saṅkhittaṃ cittan' ti pajānāti;,||
vikkhittaṃ vā cittaṃ 'Vikkhittaṃ cittan' ti pajānāti;||
mahaggataṃ vā cittaṃ 'Mahaggataṃ cittaṃ' ti pajānāti;||
amahaggataṃ vā cittaṃ 'Amahaggataṃ cittaṃ' ti pajānāti;||
sa-uttaraṃ vā cittaṃ 'Sa-uttaraṃ cittaṃ' ti pajānāti;||
anuttaraṃ vā cittaṃ 'Anuttaraṃ cittan' ti pajānāti;||
samāhitaṃ vā cittaṃ 'Samāhitaṃ cittan' ti pajānāti;||
asamāhitaṃ vā cittaṃ 'Asamāhitaṃ cittan' ti pajānāti;||
vimuttaṃ vā cittaṃ 'Vimuttaṃ cittan' ti pajānāti;||
avimuttaṃ vā cittaṃ 'Avimuttaṃ cittan' ti pajānāti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati|| ||

"Aneka-vihitaṃ pubbe-nivāsaṃ anussareyyaṃ seyyath'īdaṃ:||
ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo||
dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyan" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati|| ||

"Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇeṇa sugate duggate yathā-kammupage satte pajāneti ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannāti iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇeṇa dubbaṇeṇa sugate duggate yathā-kammupage satte pajāneyyan" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati|| ||

"Āsa- [83] vānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyan" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāni sati sati āyatane' ti.|| ||


Contact:
E-mail
Copyright Statement