Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 73

Paṭhama Dhamma-Viharin Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[86]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho añññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

'dhamma-vihārī dhamma-vihārī' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante bhikkhu dhamma-vihāri hotī ti?|| ||

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti:|| ||

Suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, iti-vuttakaṃ, jātakaṃ, abbhuta-dhammaṃ, vedallaṃ.|| ||

So tāya dhamma-pariyattiyā divasaṃ atināmeti,||
riñcati paṭisallānaṃ,||
nānuyuñjati,||
ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu pariyatti-bahulo no dhamma-vihārī.|| ||

[87] Puna ca paraṃ bhikkhu, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti.|| ||

So tāya dhamma saññattiyā divasaṃ atināmeti,||
riñcati paṭisallānaṃ,||
nānuyuñjati,||
ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu paññatti-bahulo no dhamma-vihārī.|| ||

Puna ca paraṃ bhikkhu, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti.|| ||

So tena sajjhāyena divasaṃ atināmeti,||
riñcati paṭisallānaṃ,||
nānuyuñjati,||
ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu sajjhāya-bahulo no dhamma-vihārī.|| ||

Puna ca paraṃ bhikkhu, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manas-ā-nupekkhati.|| ||

So tehi dhamma-vitakkehi divasaṃ atināmeti,||
riñcati paṭisallānaṃ,||
nānuyuñjati,||
ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu vitakka-bahulo no dhamma-vihāri.|| ||

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

So tāya dhamma-pariyattiyā na divasaṃ atināmeti,||
nāpi riñcati paṭisallānaṃ,||
anuyuñjati,||
ajjhattaṃ ceto-samathaṃ.|| ||

Evaṃ kho bhikkhu, bhikkhu dhamma-vihārī hoti.|| ||

 

§

 

Iti kho bhikkhu,||
desito mayā pariyatti-bahulo,||
desito paññatti-bahulo,||
desito sajjhāya-bahulo,||
desito vitakka-bahulo,||
desito dhamma-vihārī.|| ||

Yaṃ kho bhikkhu, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.

Etāni bhikkhu rukkha-mūlāni.

Etāni suññ-ā-gārāni.|| ||

Jhāyatha bhikkhu, mā pamādattha.|| ||

Mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ amhākaṃ anusāsanī ti.|| ||


Contact:
E-mail
Copyright Statement