Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
9. Thera Vagga

Sutta 83

Kuhaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[111]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañcahi bhikkhave dhammehi||
samannāgato thero bhikkhu sabrahma-cārīnaṃ||
appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

Kuhako ca hoti,||
lapako ca,||
nemittiko ca,||
nippesiko ca,||
lābhena lābhaṃ nijigiṃsitā ca.|| ||

Imehi kho bhikkhave pañcahi dhammehi||
samannāgato thero bhikkhu sabrahma-cārinaṃ||
appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvaniyo cā' ti.|| ||

 

§

 

Pañcahi bhikkhave dhammehi||
samannāgato thero bhikkhu sabrahma-cārinaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

Na ca kuhako hoti,||
na ca lapako,||
na ca nemittiko,||
na ca nippesiko,||
na ca lābhena||
lābhaṃ nijigiṃsitā.|| ||

Imehi kho bhikkhave pañcahi dhammehi||
samannāgato thero bhikkhu sabrahma-cārīnaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvaniyo cā' ti.|| ||


Contact:
E-mail
Copyright Statement