Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga

Sutta 92

Dutiya Sampadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[119]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imā bhikkhave sampadā.|| ||

Katamā pañca?|| ||

Sīla-sampadā,||
samādhi-sampadā,||
paññā-sampadā,||
vimutti-sampadā,||
vimutti-ñāṇa-dassana-sampadā.||

Imā kho bhikkhave pañca sampadā" ti.


Contact:
E-mail
Copyright Statement