Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga

Sutta 96

Suta-Dhara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi||
samannāgato bhikkhu anāpānasatiṃ||
āsevanto na cirass'eva||
akuppaṃ paṭivijjhati.|| ||

Katamehi pañcahi?|| ||

2. Idha, bhikkhave, bhikkhu appaṭṭho hoti||
appakicco subharo susantoso jivita-parikkhāresu.|| ||

Appāhāro hoti anodarikattaṃ anuyutto.|| ||

Appamiddho hoti jāgariyaṃ anuyutto.|| ||

Bahu-s-suto hoti||
suta-dharo||
suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe kalyāṇā||
pariyosāna kalyāṇā||
sātthāṃ savyañ-janāṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti||
dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Yathā-vimuttaṃ cittaṃ pacc'avekkhati.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpāna-satiṃ āsevanto na cirass'eva akuppaṃ paṭivijjhati ti.|| ||

 


Contact:
E-mail
Copyright Statement