Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 106

Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavannaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Kittāvatā nu kho bhante,||
bhikkhu-saṅghe viharanto phāsuṃ vihareyyā" ti?|| ||

"Yato kho Ānanda [133] bhikkhu attanā sīla-sampanno hoti||
no ca paraṃ adhisīle sampavattā hoti.|| ||

Ettāvatā pi kho Ānanda bhikkhu-saṅghe viharanto phāsuṃ vihareyyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo,||
yathā bhikkhu-saṅghe viharanto phāsu vihareyyā" ti?|| ||

"Siyā Ānanda.|| ||

Yato kho Ānanda bhikkhu attanā sila-sampanno hoti||
no ca paraṃ adhisīle sampavattā hoti,||
attānupekkhi ca hoti,||
no parānupekkhi.|| ||

Ettāvatā pi kho Ānanda bhikkhu-saṅghe viharanto phāsuṃ vihareyyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo,||
yathā bhikkhu-saṅghe viharanto phāsu vihareyyā" ti?|| ||

"Siyā Ānanda.|| ||

Yato kho Ānanda bhikkhu attanā sila-sampanno hoti,||
no ca paraṃ adhisile sampavattā hoti,||
attānupekkhi ca hoti,||
no parānupekkhi,||
appaññāto ca hoti,||
tena ca appaññāta-kena,||
no paritassati.|| ||

Ettavatā pi kho Ānanda bhikkhu-saṅghe viharanto phāsuṃ vihareyayyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo,||
yathā bhikkhu-saṅghe viharanto phāsu vihareyyā" ti?|| ||

"Siyā Ānanda.|| ||

Yato kho Ānanda bhikkhu attanā sīla-sampanno hoti,||
no paraṃ adhisīle sampavattā hoti,||
atatānupekkhi ca hoti,||
no parānupekkhi,||
appaññāto ca hoti,||
tena ca appaññāta-kena||
no paritassati,||
catunnañ ca jhānānaṃ abhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ||
nikāma-lābhī hoti akiccha-lābhī akasira-lābhi.|| ||

Ettāvatā pi kho Ānanda saṅghe viharanto phāsuṃ vihareyya" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo,||
yathā bhikkhu-saṅghe viharanto phāsu vihareyyā" ti?|| ||

"Siyā Ānanda.|| ||

Yato kho Ānanda bhikkhu attanā sīla-sampanno hoti,||
no ca paraṃ adhisīle sampavattā hoti,||
attānupekkhi ca hoti,||
no parānupekkhi,||
[134] appaññāto ca hoti||
tena ca appaññāta-kena,||
no paritassati,||
catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ||
nikāma-lābhi hoti akiccha-lābhi akasira-lābhi,||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharati.|| ||

Ettāvatā kho Ānanda bhikkhu-saṅghe viharanto phāsuṃ vihareyya.|| ||

Imamhā c'āhaṃ Ānanda phāsu-vihārā||
añño phāsu-vihāro uttaritaro vā paṇitataro vā||
n'atthi ti vadāmi" ti.|| ||


Contact:
E-mail
Copyright Statement