Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga

Sutta 113

Sammā-Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[137]

[1][pts][kuma] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgato bhikkhu abhabbo sammā-samādhiṃ upasampajja viharituṃ.|| ||

Katamehi pañcahi?|| ||

3. Idha, bhikkhave, bhikkhu||
akkhamo hoti rūpānaṃ,||
akkhamo saddānaṃ,||
akkhamo gandhānaṃ,||
akkhamo rasānaṃ,||
akkhamo phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgatato bhikkhu abhabbo sammā-samādhiṃ upasampajja viharituṃ.|| ||

 

§

 

4. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu bhabbo sammā-samādhiṃ upasampajja viharituṃ.|| ||

Katamehi pañcahi?|| ||

[138] 5. Idha, bhikkhave, bhikkhu||
khamo hoti rūpānaṃ,||
khamo saddānaṃ,||
khamo gandhānaṃ,||
khamo rasānaṃ,||
khamo phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu bhabbo sammā-samādhiṃ upasampajja viharitun" ti.|| ||


Contact:
E-mail
Copyright Statement