Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 121

Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kuṭāgārasālāyaṃ.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yena gilānasālā ten'upasaṅkami.|| ||

Addasā kho Bhagavā aññataraṃ bhikkhuṃ dubbalaṃ gilānakaṃ.|| ||

Disvā paññatena āsane nisidi.|| ||

Nisajja kho Bhagavā bhikkhu āmantesi:|| ||

Yaṃ kañci bhikkhave dubbalraṃ gilānakaṃ pañca dhammā na vijahanti,||
tass'etaṃ pāṭikaṅkhaṃ:||
na cirass'eva āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissatī ti.|| ||

Katamehi pañca?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati,||
āhāre paṭikkula-saññī,||
sabba-loke anabhirata-saññī,||
sabba- [143] saṅkhāresu anicc'ānupassī,||
maraṇa-saññā kho panassa ajjhattaṃ s'upaṭṭhitā hoti.|| ||

Yaṃ kañci bhikkhave dubbalaṃ gilānakāṃ ime pañca dhammā na vijahanti,||
tass'etaṃ pāṭikaṅkhaṃ:||
na cirass'eva āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissatī ti.|| ||


Contact:
E-mail
Copyright Statement