Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 123

Dūpaṭṭhāka-Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[143]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave dhammehi samannāgato gilāno dūpaṭṭhāko hoti.|| ||

Katamehi pañcahi?|| ||

Asappāya-kāri hoti.

Sappāye mattaṃ na jānāti.|| ||

Bhesajjaṃ na paṭisevitā hoti.|| ||

Atthakāmassa gilānūpaṭṭhākassa na yathā-bhūtaṃ ābādhaṃ āvīkattā hoti:|| ||

"Abhi-k-kamantaṃ vā abhi-k-kamatī" ti.|| ||

"Paṭikkamantaṃ vā paṭikkamatī" ti.|| ||

"Ṭhitaṃ vā ṭhito" ti.|| ||

Uppannānaṃ vā sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsaka-jātiko hoti.|| ||

[144] Imehi kho bhikkhave pañcahi dhammehi samannāgato gilāno dūpaṭṭhāko hoti.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgato gilāno sūpaṭṭhāko hoti.|| ||

Katamehi pañcahi?|| ||

Sappāya-kāri hoti.|| ||

Sappāye mattaṃ jānāti.|| ||

Bhesajjaṃ paṭisevitā hoti;|| ||

Atthakāmassa gilānūpaṭṭhākassa yathā-bhūtaṃ ābādhaṃ āvīkattā hoti:|| ||

"Abhi-k-kamantaṃ vā abhi-k-kamatī" ti.|| ||

"Paṭikkamantaṃ vā paṭikkamatī" ti.|| ||

"Ṭhitaṃ vā ṭhito" ti.|| ||

Uppannānaṃ vā sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsaka-jātiko hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilāno sūpaṭṭhāko hotī ti.|| ||


Contact:
E-mail
Copyright Statement