Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 134

Khatatiya-Rāja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave aṅgehi samannāgato rājā khattiyo muddhā-vasitto yassaṃ yassaṃ disāyaṃ viharati,||
sakasmiṃ yeva vijite viharati.|| ||

Katamehi pañcahi?|| ||

2. Idha, bhikkhave, rājā khattiyo muddhā-vasitto ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddhagahaṇiko,||
yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena;|| ||

aḍḍho hoti maha-d-dhano mahā-bhogo paripuṇṇa-kosa-koṭṭhāgāro;|| ||

balavā kho pana hoti catur'aṅginiyā senāya samannāgato assavāya ovāda-patikarāya;|| ||

parināyako kho pan'assa hoti paṇḍito viyatto medhāvi paṭibalo atitānāgata pacc'uppanne atthe cintetuṃ;|| ||

tass'ime cattāro dhammā yasaṃ paripācenti.|| ||

So iminā yasa-pañca-mena dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati,||
sakasmiṃ yeva vijite viharati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ bhikkhave hoti vijit'āvinaṃ.|| ||

 

§

 

Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yassaṃ yassaṃ disāyaṃ viharati vimutta-citto viharati.|| ||

Katamehi pañcahi?|| ||

3. Idha, bhikkhave, bhikkhu sīlavā hoti Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno,||
anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Rājā- [152] 'va khattiyo muddhā-vasitto jāti-sampanno.|| ||

Bahu-s-suto hoti suta-dharo suta-sanni-cayo.|| ||

Ye te dhammā ādi-kalyaṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā sa-vyañjanāṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Rājā'va khattiyo muddhā-vasitto aḍḍho maha-d-dhano mahā-bhogo paripuṇṇa-kosa-koṭṭhāgāro.|| ||

Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Rājā'va khattiyo muddhā-vasitto bala-sampanno.|| ||

Paññavā hoti, uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Rājā'va khattiyo muddhā-vasitto parināyaka-sampanno.|| ||

Tass'ime cattāro dhammā vimuttiṃ paripācenti.|| ||

So iminā vimutti-pañcamena dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati,||
vimutta-citto viharati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ bhikkhave hoti vimutta-cittānan" ti.|| ||


Contact:
E-mail
Copyright Statement