Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo

Sutta 143

Sārandada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[167]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Vesāliṃ piṇḍāya pāvisi.|| ||

Tena kho pana samayena pañca-mattāṇaṃ Licchavīsatānaṃ Sārandade cetiye sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

2. 'Pañcannaṃ ratanānaṃ pātu-bhāvo dullabho lokasmiṃ.|| ||

Katamesaṃ pañcannaṃ?|| ||

Hatthi-ratanssa pātu-bhāvo dullabho lokasmiṃ,||
assa-ratanassa pātu-bhāvo dullabho lokasmiṃ,||
maṇi-ratanassa pātu-bhāvo dullabho lokasmiṃ,||
itthi-ratanassa pātu-bhāvo dullabho lokasmiṃ,||
gahapati-ratanassa pātu-bhāvo dullabho lokasmiṃ|| ||

Imesaṃ pañcannaṃ ratnānaṃ pātu-bhāvo dullabho lokasmin' ti.|| ||

[168] 3. Atha kho te Licchavī magge purisaṃ ṭhapesuṃ,||
'yathā tvaṃ ambho purisa passeyyāsi Bhagavantaṃ āga-c-chantaṃ,||
atha amhākaṃ āroceyyāsī' ti.|| ||

Addasā kho so puriso Bhagavantaṃ dūrato'va āga-c-chantaṃ,||
disvā yena te Licchavī ten'upasaṅkami.|| ||

Upasaṅkamitvā te Licchavī etad avoca:|| ||

'Ayaṃ so bhonto Bhagavā āgacchati arahaṃ Sammā Sambuddho,||
yassa dāni kālaṃ maññathā' ti.|| ||

Atha kho te Licchavi yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam anataṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho te Licchavī Bhagavantaṃ etad avocaṃ:|| ||

'Sādhu bhante Bhagavā yena Sārandadaṃ cetiyaṃ ten'upasaṅkamatu anukampaṃ upādāyā' ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Bhagavā yena Sārandadaṃ cetiyaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisidi.|| ||

Nisajja kho Bhagavā te Licchavī etad avoca:|| ||

'Kāya nu'ttha Licchavi,||
etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā' ti?|| ||

'Idha bhante amhākaṃ sanni-sinnānaṃ sanni-patinānaṃ ayam antarā kathā udapādi:|| ||

Pañcannaṃ ratnānaṃ pātu-bhāvo dullabho lokasmiṃ.|| ||

Katamesaṃ pañcannaṃ?|| ||

Hatthi-ratanssa pātu-bhāvo dullabho lokasmiṃ,||
assa-ratanassa pātu-bhāvo dullabho lokasmiṃ,||
maṇi-ratanassa pātu-bhāvo dullabho lokasmiṃ,||
itthi-ratanassa pātu-bhāvo dullabho lokasmiṃ,||
gahapati-ratanassa pātu-bhāvo dullabho lokasmiṃ|| ||

Imesaṃ pañcannaṃ ratnānaṃ pātu-bhāvo dullabho lokasmin' ti.|| ||

 

§

 

4. 'Kāmādhimuttānaṃ vata bho Licchavīnaṃ kāmaṃ yeva arabbha antarā kathā udapādi.|| ||

Pañcannaṃ Licchavī, ratanānaṃ pātu-bhāvo dullabho lokasmiṃ.|| ||

Katamesaṃ pañcannaṃ?|| ||

Tathāgatassa arahato Sammā Sambuddhassa pātu-bhāvo dullabho lokasmiṃ.|| ||

Tathāgata ppaveditassa dhamma-vina- [169] yassa desetā puggalo dullabho lokasmiṃ.|| ||

Tathāgata ppaveditassa Dhamma-Vinayassa desitassa viññātā puggalo dullabho lokasmiṃ.|| ||

Tathāgata ppaveditassa Dhamma-Vinayassa desitassa viññātassa Dhamm-ā-nu-Dhamma-paṭipanno puggalo dullabho lokasmiṃ.|| ||

Kataññu kata-vedi puggalo dullabho lokasmiṃ.|| ||

Imesaṃ kho Licchavī, pañcannaṃ ratanānaṃ pātu-bhāvo dullabho lokasmin' ti.|| ||


Contact:
E-mail
Copyright Statement