Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo

Sutta 147

Asappurisa-Dāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[171]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañc'imāni bhikkhave a-sappurisa-dānāni.|| ||

Katamāni pañca?|| ||

Asakkaccaṃ deti,||
acittīkatvā deti,||
asahatthā deti,||
apaviddhaṃ deti,||
anāgamana-diṭṭhiko deti.|| ||

Imāni kho bhikkhave pañca a-sappurisa-dānāni.|| ||

 

§

 

[172] Pañc'imāni bhikkhave sappurisa-dānāni.|| ||

Katamāni pañca?|| ||

Sakkaccaṃ deti,||
cittīkatvā deti,||
sahatthā deti,||
anapaviddhaṃ deti,||
āgamana-diṭṭhiko deti.|| ||

Imāni kho bhikkhave pañca sappurisa-dānānī" ti.|| ||


Contact:
E-mail
Copyright Statement