Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 151

Paṭhama Sammatta-Niyāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[174]

[1][pts][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi pañcahi?|| ||

Kathaṃ paribhoti,||
kathikaṃ paribhoti,||
attāṇaṃ paribhoti,||
vikkhitta-citto dhammaṃ suṇāti anekgga-citto,||
a-yoniso ca mana-sikaroti|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgato suṇanto [175] Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi pañcahi?|| ||

Na kathaṃ paribhoti,||
na kathikaṃ paribhoti,||
na attāṇaṃ paribhoti,||
avikkhitta-citto dhammaṃ suṇāti ek'agga-citto,||
yoniso ca mana-sikaroti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto Sad'Dhammaṃ bhabbo niyamaṃ okkamituṃ kusalesu dhammesu sammattan ti.|| ||


Contact:
E-mail
Copyright Statement