Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 154

Paṭhama Sad'Dhamma-Sammosa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'ime bhikkhave, dhammā Sad'Dhammassa sammosāya antara-dānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu na sakkaccaṃ dhammaṃ suṇanti;||
na sakkaccaṃ dhammaṃ pariyāpuṇanti;||
na sakkaccaṃ dhammaṃ dhārenti;||
na sakkaccaṃ dhatānaṃ dhammānaṃ atthaṃ upparikkhanti;||
na sakkaccaṃ attham aññāya dhammam||
aññāya Dhamm-ā-nu-Dhammaṃ paṭipajjanti.|| ||

Ime kho bhikkhave, pañca dhammā Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭanti.|| ||

 

§

 

Pañc'ime bhikkhave, dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu sakkaccaṃ dhammaṃ suṇanti;||
sakkaccaṃ dhammaṃ pariyāpuṇanti;||
sakkaccaṃ dhammaṃ dhārenti;||
sakkaccaṃ dhatānaṃ dhammānaṃ atthaṃ upapari-k-khanti;||
sakkaccaṃ attham aññāya dhammam aññāya Dhamm-ā-nu-Dhammaṃ paṭipajjanti.|| ||

[177] Ime kho bhikkhave pañca dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭantī" ti.|| ||


Contact:
E-mail
Copyright Statement