Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 159

Udāyī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[184]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Tena kho pana samayen'āyasmā Udāyī mahatiyā gihīparisāya parivuto dhammaṃ desento nisinno hoti.|| ||

Addasā kho āyasmā Ānando āyasmantaṃ Udāyiṃ mahatiyā gihīparisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ.|| ||

Disvāna yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho ayasmā Ānando Bhagavantaṃ etad avoca:|| ||

'Āyasmā bhante Udāyī mahatiyā gihīparisāya parivuto dhammaṃ desetī' ti.|| ||

Na kho Ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ.|| ||

Paresaṃ Ānanda dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭha-petvā paresaṃ dhammo desetabbo.|| ||

Katame pañca?|| ||

2. Ānupubbi-kathaṃ kathessāmī ti paresaṃ dhammo desetabbo.|| ||

Pariyāya-dassāvī kathaṃ kathessāmī ti paresaṃ dhammo desetabbā.|| ||

Anuddayataṃ paṭicca kathaṃ kathessāmī ti paresaṃ dhammo desetabbo.|| ||

Na āmisantaro kathaṃ kathessāmī ti paresaṃ dhammo desetabbo.|| ||

Attānaṃ ca paraṃ ca anupahacca kathaṃ kathessāmī ti paresaṃ dhammo desetabbo.|| ||

Na kho Ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ.|| ||

Paresaṃ Ānanda dhammaṃ desentena ime pañca dhamme ajjhattaṃ upaṭṭha-petvā paresaṃ dhammo desetabbo ti.|| ||

 


Contact:
E-mail
Copyright Statement