Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 162

Dutiya Āghāta-Paṭivinaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[186]

[1][pts][than] Evaṃ me sutaṃ:[ed1]|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

'Bhikkhavo' ti.|| ||

'Bhadante' ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave āghāta-paṭivinayā,||
yattha bhikkhuno uppanno āghāto sbbaso paṭivinetabbo.
|| ||

Katame pañca?|| ||

Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
mettā tasmiṃ puggale bhāvetabbā.
|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
karuṇā tasmiṃ puggale bhāvetabbā.
|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
upekkhā tasmiṃ puggale bhāvetabbā.
|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
asati amanisikāro tasmiṃ puggale āpajjitabbā.
|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
kammassakatā tasmiṃ puggale adhiṭṭhātabbā:
|| ||

"Kammassako ayam āyasmā||
kamma-dāyādo||
kamma-yoni||
kamma-bandhu||
kamma-paṭisaraṇo,||
yaṃ kammaṃ karissati kalyāṇaṃ vā||
pāpakaṃ vā,||
tassa dāyādo bhavissatī" ti.
|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Ime kho bhikkhave, pañca āghāta-paṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo ti.|| ||

 


 

Tatra kho āyasmā Sāriputto bhikkhū āmantehi:|| ||

"Āvuso Bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Pañc'ime āvuso, āghāta-paṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo.|| ||

Katame pañca?|| ||

Idh'āvuso, ekacco puggalo a-parisuddha-kāya-samā-cāro hoti||
parisuddha-vacī-samā-cāro.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo a-parisuddha-vacī-samā-cāro hoti parisuddha-kāya-samā-cāro.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo a-parisuddha-kāya-samā-cāro hoti a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kalaṃ cetaso vivaraṃ,||
cetaso pasādaṃ.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo a-parisuddha-kāya-samā-cāro hoti a-parisuddha-vacī-samā-cāro,||
na ca labhati [187] kālena kālaṃ cetaso vivaraṃ,||
cetaso pasādaṃ.|| ||

Eva-rūpe pi āvuso puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo parisuddha-kāya-samā-cāro hoti||
parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṃ cetaso vivaraṃ,||
cetaso pasādaṃ.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

 

§

 

Tatr'āvuso, yvāyaṃ puggalo a-parisuddha-kāya-samā-cāro parisuddha-vacī-samā-cāro.|| ||

Kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso,||
bhikkhu paṃsu-kūliko rathiyāya nantakaṃ disvā vāmena pādena niggahetvā dakkhiṇena pādena vitthāretvā yo tattha sāro taṃ paripāṭetvā ādāya pakkameyya.|| ||

Evam eva kho āvuso, yvāyaṃ puggalo a-parisuddha-kāya-samā-cāro||
parisuddha-vacī-samā-cāro,||
yāssa a-parisuddha-kāya-samā-cāratā,||
na sā'ssa tasmiṃ samaye mana-sikātabbā.|| ||

Yā ca khvāssa parisuddha-vacī-samā-cāratā,||
sā'ssa tasmiṃ samaye mana-sikātabbā.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Tatr'āvuso, yvāyaṃ puggalo a-parisuddha-vacī-samā-cāro||
parisuddha-kāya-samā-cāro.|| ||

Kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso, pokkharaṇi sevāla-paṇaka-pariyonaddhā,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṃ pokkharaṇiṃ ogāhetvā ubhohi hatthehi iticitica sevāla-paṇakaṃ apavyuhitvā añjalinā pivitvā pakkameyya.|| ||

Evam eva kho [188] āvuso yvāyaṃ puggalo a-parisuddha-vacī-samā-cāro||
parisuddha-kāya-samā-cāro,||
yāssa a-parisuddha-vacī-samā-cāratā,||
na sā'ssa tasmiṃ samaye mana-sikātabbā.|| ||

Yā ca khvāssa parisuddha-kāya-samā-cāratā,||
sā'ssa|| ||

Tasmiṃ samaye mana-sikātabbā.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Tatr'āvuso, yvāyaṃ puggalo a-parisuddha-kāya-samā-cāro||
a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ.|| ||

Kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso parittaṃ gopade udakaṃ,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

Tassa evam assa:|| ||

"Idaṃ kho parittaṃ gopadake udakaṃ,||
svāhaṃ añjalinā vā pivissāmi bhājanena vā,||
khobhessāmī pi taṃ,||
loḷessāmī pi taṃ,||
apeyyam pi taṃ karissāmi.|| ||

Yan nūn-ā-haṃ catuguṇḍiko nipatitvā gopītakaṃ pivitvā pakkameyyanti.|| ||

So catuguṇḍiko nipatitvā gopītakaṃ pivitvā pakkameyya.|| ||

Evam eva kho āvuso,||
yvāyaṃ puggalo a-parisuddha-kāya-samā-cāro,||
a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ,||
yāssa a-parisuddha-kāya-samā-cāratā,||
na sā'ssa tasmiṃ samaye mana-sikātabbā.|| ||

Yāpissa a-parisuddha-vacī-samā-cāratā,||
na sāpissa tasmiṃ samaye mana-sikātabbā.|| ||

Yaṃ ca kho so labhati kālena kālaṃ cetaso [189] vivaraṃ cetaso pasādaṃ,||
tad ev'assa tasmiṃ samaye mana-sikātabbaṃ.|| ||

Evaṃ tasmiṃ puggale aghāto paṭivinetabbo.|| ||

Tatr'āvuso, yvāyaṃ puggalo a-parisuddha-kāya-samā-cāro a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ.|| ||

Kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso, puriso ābādhiko dukkhito bāḷha-gilāno addhāna-magga-paṭipanno,||
tassa purato pissa dūre gāmo,||
pacchato pissa dūre gāmo,||
so na labheyya sappāyāni bhojanāni,||
na labheyya sappāyāni bhesajjāni,||
na labheyya paṭirūpaṃ upaṭṭhākaṃ,||
na labheyya gāmantanāyakaṃ.|| ||

Tam enaṃ aññataro puriso passeyya addhāna-magga-paṭipanno.|| ||

So tasmiṃ purise kāruññaṃ yeva upaṭṭhāpeyya,||
anuddayaṃ yeva upaṭṭhāpeyya,||
anukampaṃ yeva upaṭṭhāpeyya:|| ||

"Ahovatāyaṃ puriso labheyya sappāyāni bhojanāni,||
labheyya spapāyāni bhesajjāni,||
labheyya paṭirūpaṃ upaṭṭhākaṃ,||
labheyya gāmantanāyakaṃ.|| ||

Taṃ kissa hetu?|| ||

Māyaṃ puriso idh'eva anaya-vyasanaṃ āpajjati evam eva kho āvuso yvāyaṃ puggalo a-parisuddha-kāya-samā-cāro a-parisuddha-vacī-samā-cāro,||
na ca labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ,||
eva-rūpe pi āvuso, puggale kāruññaṃ eva upa-ṭ-ṭh-ā-petabbaṃ,||
anuddayāyeva upa-ṭ-ṭh-ā-petabbā,||
anukampāyeva upa-ṭ-ṭh-ā-petabbā.|| ||

"Ahovatāyaṃ āyasmā kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveyya,||
vacī-du-c-caritaṃ pahāya vaci-su-caritaṃ bhāveyya,||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveyya|| ||

Taṃ kissa hetu?|| ||

Māyaṃ āyasmā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajji" ti.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

[190] Tatr'āvuso, yvāyaṃ puggalo parisuddha-kāya-samā-cāro parisuddhavavīsamā-cāro,||
labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ.|| ||

Kathaṃ tasmiṃ pugale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso, pokkharaṇi acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā nānārukkhehi sañchannā,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ ogāhetvā nahātvā ca pivitvā ca pacc'uttaritvā tatth'eva rukkhacchāyāya nisīdeyya vā nipajjeyya vā|| ||

Evam eva kho āvuso, yvāyaṃ puggalo parisuddha-kāya-samā-cāro parisuddha-vacī-samā-cāro,||
labhati vā kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ,||
yāpissa parisuddha-kāya-samā-cāratā,||
sāpissa tasmiṃ samaye mana-sikātabbā.|| ||

Yāpissa parisuddha-vacī-samā-cāratā sāpissa tasmiṃ samaye mana-sikātabbā.|| ||

Yam pi so labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ,||
tam pi'ssa tasmiṃ samaye mana-sikātabbaṃ.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Samantapāsādikaṃ āvuso puggalaṃ āgamma cittaṃ pasīdati.|| ||

Ime kho āvuso pañca āghāta-paṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo ti.|| ||

 


[ed1] The following section is AN 5.161 which I suggest is to be taken as the Nidana for this sutta. I further suggest that this pattern should be considered wherever a Nidana is missing and the sutta begins "Then ..." or "There, then..."


Contact:
E-mail
Copyright Statement