Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 170

Bhaddaji Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[202]

[1][pts][than] Evaṃ me sutaṃ:|| ||

"Ekaṃ samayaṃ āyasmā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho āyasmā Bhaddaji yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Bhaddajiṃ āyasmā Ānando etad avoca:|| ||

Kin nu kho āvuso Bhaddaji, dassanānaṃ aggaṃ?|| ||

Kiṃ savaṇānaṃ aggaṃ?|| ||

Kiṃ sukhānaṃ aggaṃ?|| ||

Kiṃ saññānaṃ aggaṃ?|| ||

Kiṃ bhavānaṃ agganti?|| ||

 

§

 

Atth'āvuso, Brahmā Abhibhu anAbhibhuto aññadatthu daso vasavattī,||
yo taṃ Brahmānaṃ passati,||
idaṃ dassanānaṃ aggaṃ.|| ||

Atth'āvuso Ābhassarā nāma devā sukhena abhisannā parisannā.|| ||

Te kadāci karahaci udānaṃ udānenti:|| ||

"Aho sukhaṃ, aho sukhan" ti.|| ||

Yo taṃ saddaṃ suṇāti,||
idaṃ savaṇānaṃ aggaṃ.|| ||

Atth'āvuso Subhakiṇhakā nāma devā.|| ||

Te santaññ'eva sukhitā sukhaṃ paṭisaṃvedenti.|| ||

Idaṃ sukhānaṃ aggaṃ.|| ||

Atth'āvuso, Ākiñ caññ'āyatanūpagā devā.|| ||

Idaṃ saññānaṃ aggaṃ.|| ||

Atth'āvuso N'eva-saññā-nāsaññāyatanūpagā devā.|| ||

Idaṃ bhavānaṃ agganti.|| ||

 

§

 

Sameti kho idaṃ āyasmato Bhaddajissa yad idaṃ bahu-janenāti.|| ||

Āyasmā kho Ānando bahu-s-suto.|| ||

Paṭibhātu āyasmantaññ'eva Ānandan ti.|| ||

Tena hi āvuso, Bhaddaji,||
suṇāhi sādhukaṃ manasi karohi,||
bhāsissāmiti.|| ||

Evam āvuso ti kho āyasmā Bhaddaji āyasmato Ānandassa paccassosi.|| ||

Yathā passato kho āvuso,||
anantarā āsavānaṃ khayo hoti,||
idaṃ dassanānaṃ aggaṃ.|| ||

Yathā suṇato||
anantarā āsavānaṃ khayo hoti,||
idaṃ savaṇānaṃ aggaṃ.|| ||

Yathā sukhitassa||
anantarā āsavānaṃ khayo hoti,||
idaṃ sukhānaṃ aggaṃ.|| ||

Yathā saññissa||
anantarā āsavānaṃ khayo hoti,||
idaṃ saññānaṃ aggaṃ.|| ||

Yathā bhutassa||
anantarā āsavānaṃ khayo hoti,||
idaṃ bhavānaṃ agganti.|| ||

[203] Āghāta Vagga Dutiya


Contact:
E-mail
Copyright Statement