Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XIX. Arañña Vaggo

Sutta 190

Patta-Piṇḍika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave pattpiṇḍikā.|| ||

Katame pañca?|| ||

Mandattā momūhattā pattapiṇḍiko hoti.|| ||

Pāpiccho icchā-pakato pattapiṇḍiko hoti.|| ||

Ummādā cittakkhepā pattapiṇḍiko hoti.|| ||

Vaṇṇitaṃ buddhehi Buddha-sāvakehiti pattapiṇḍiko hoti appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya pattapiṇḍiko hoti.|| ||

Ime kho bhikkhave pañca pattapiṇḍikā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya pattapiṇḍiko hoti||
ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyāthā pi bhikkhave gavā khīraṃ||
khiramhā dadhi,||
dadhimhā navanītaṃ,||
navanītamhā sappi,||
sappimhā sappi-maṇḍo tattha aggam akkhāyati,||
evam eva kho, bhikkhave,||
imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko [221] appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāyaya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya pattapiṇḍiko hoti,||
ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro cā" ti.|| ||

Āraññaka Vagga Catuttho


Contact:
E-mail
Copyright Statement