Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 202

Dhamma-Savaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, ānisaṃsā Dhamma-savaṇe.|| ||

Katame pañca?|| ||

Assutaṃ suṇāti,||
sutaṃ pariyodapeti,||
kaṅkhaṃ vitarati,||
diṭṭhiṃ ujuṃ karoti,||
cittam assa pasīdati.|| ||

Ime kho bhikkhave, pañca ānisaṃsā Dhamma-savaṇeti.|| ||


Contact:
E-mail
Copyright Statement