Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXII. Akkosaka-Vagga

Sutta 213

Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā du-s-sīlassa sīla-vipattiyā.|| ||

Katame pañca?|| ||

2. Idha, bhikkhave,||
du-s-sīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati.|| ||

Ayaṃ bhikkhave paṭhamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

3. Puna ca paraṃ bhikkhave du-s-sīlassa sīla-vipannassa pāpako kitti-saddo abbhu-g-gacchati.|| ||

Ayaṃ bhikkhave dutiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

[253] 4. Puna ca paraṃ bhikkhave du-s-sīlo sīla-vipanno yañññad eva parisaṃ upasaṅkamati:||
yadi khattiya-parisaṃ||
yadi brāhmaṇa-parisaṃ||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ,||
avisārado upasaṅkamati||
maṅku-bhuto.|| ||

Ayaṃ bhikkhave tatiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

5. Puna ca paraṃ bhikkhave du-s-sīlo sīla-vipanno sammūḷho kālaṃ karoti.|| ||

Ayaṃ bhikkhave catuttho ādīnavo du-s-sīlassa sīla vipattiyā.|| ||

6. Puna ca paraṃ bhikkhave du-s-sīlo sīla-vipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ayaṃ bhikkhave pañcamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Ime kho bhikkhave pañca ādīnavā du-s-sīlassa sīla-vippattiyā.|| ||

 

§

 

7. Pañc'ime bhikkhave ānisaṃsā sīla-vato sīla-sampadāya.|| ||

Katame pañca?|| ||

8. Idha, bhikkhave,||
sīlavā sīla-sampanno appamādādhikaraṇaṃ mahantaṃ bhoga-k-khandhaṃ adhigacchati.|| ||

Ayaṃ bhikkhave paṭhamo ānisaṃso sīla-vato sīla-sampadāya.|| ||

9. Puna ca paraṃ bhikkhave sīla-vato sīla-sampannassa kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||

Ayaṃ bhikkhave dutiyo ānisaṃso sīla-vato sīla-sampadāya.|| ||

10. Puna ca paraṃ bhikkhave sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṅkamiti||
yadi khattiya-parisaṃ||
yadi brāhmaṇa-parisaṃ||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ,||
visārado upasaṅkamati,||
amaṅku-bhuto|| ||

Ayaṃ bhikkhave tatiyo ānisaṃso sīla-vato sīla-sampadāya.|| ||

11. Puna ca paraṃ bhikkhave sīlavā sīla-sampanno asa-m-mūḷho kālaṃ karoti.|| ||

Ayaṃ bhikkhave catuttho ānisaṃso sīla-vato sīla-sampadāya.|| ||

12. Puna ca paraṃ bhikkhave sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ayaṃ bhikkhave pañcamo ānisaṃso silavato sīla-sampadāya.|| ||

[254] Ime kho bhikkhave pañca ānisaṃsā sīla-vato sila-sampadāyā" ti.|| ||


Contact:
E-mail
Copyright Statement