Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 272-277

Vaggātireka Suttāni

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

Sutta 272

Bhatt'uddesaka Suttaṃ

[272.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako sammannitabbo" ti.|| ||

 


 

Sutta 273

Dutiya Bhatt'uddesaka Suttaṃ

[273.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako sammato pesetabbo.|| ||

 


 

Sutta 274

Tatiya Bhatt'uddesaka Suttaṃ

[274.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako paṇḍito veditabbo.|| ||

 


 

Sutta 275

Catuttha Bhatt'uddesaka Suttaṃ

[275.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 276

Pañcama Bhatt'uddesaka Suttaṃ

[276.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
uddiṭṭhānuddiṭṭhaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


 

[ed] Hare has misnumbered this section. There is no #277. I have retained the numbering to eliminate possible confusion with references. Bhk. Bodhi has this whole section as one sutta, #272 which is probably the way it was originally intended. The Sutta numbering from here will not agree with the Wisdom Publications edition to the end of the Fives. The Index indicates the corresponding suttas.


Contact:
E-mail
Copyright Statement