Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 308-312

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

Sutta 308

Phala-Bhājako Suttaṃ

[308.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
bhājakābhājakṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako sammannitabbo" ti.|| ||

 


 

Sutta 309

Dutiya Phala-Bhājako Suttaṃ

[309.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako sammato pesetabbo.|| ||

 


 

Sutta 310

Tatiya Phala-Bhājako Suttaṃ

[310.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako paṇḍito veditabbo.|| ||

 


 

Sutta 311

Catuttha Phala-Bhājako Suttaṃ

[311.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 312

Pañcama Phala-Bhājako Suttaṃ

[312.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement