Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 343-360

2. Sikkha-Pada Peyyalaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[276]

Sutta 343

Bhikkhu Suttaṃ

[343.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 344

Bhikkhunī Suttaṃ

[344.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Bhikkhunī yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Bhikkhunī yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Bhikkhunī yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Bhikkhunī yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 345

Sikkhamānā Suttaṃ

[345.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato sikkhamānā yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato sikkhamānā yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sikkhamānā yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato sikkhamānā yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 346

Sāmaṇera Suttaṃ

[346.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerā yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerā yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerā yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerā yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 347

Sāmaṇerī Suttaṃ

[347.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerī yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerī yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerī yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerī yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 348

Upāsaka Suttaṃ

[348.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato upāsaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato upāsaka yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsaka yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 349

Upāsikā Suttaṃ

[349.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato upāsikā yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsikā yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato upāsikā yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsikā yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


[There is no PTS Sutta Number 350]


 

Sutta 351

Ājivaka Suttaṃ

[351.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato ājivaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato ājivaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato ājivaka yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato ājivaka yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 352

Nigaṇṭha Suttaṃ

[352.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Nigaṇṭha yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Nigaṇṭha yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Nigaṇṭha yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Nigaṇṭha yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 353

Muṇḍasāvaka Suttaṃ

[353.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Muṇḍasāvaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Muṇḍasāvaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Muṇḍasāvaka yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Muṇḍasāvaka yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 354

Jaṭilaka Suttaṃ

[354.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Jaṭilaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Jaṭilaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Jaṭilaka yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Jaṭilaka yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 355

Paribbājaka Suttaṃ

[355.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato paribbājaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato paribbājaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato paribbājaka yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato paribbājaka yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 356

Māgandika Suttaṃ

[356.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Māgandika yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Māgandika yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Māgandika yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Māgandika yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 357

Tedaṇḍika Suttaṃ

[357.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Tedaṇḍika yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Tedaṇḍika yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Tedaṇḍika yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Tedaṇḍika yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 358

Āruddhaka Suttaṃ

[358.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Āruddhaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Āruddhaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Āruddhaka yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Āruddhaka yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


 

Sutta 359

Gotamaka Suttaṃ

[359.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato Gotamaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Gotamaka yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato Gotamaka yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato Gotamaka yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||

 


[277]

Sutta 360

Deva-Dhammika Suttaṃ

[360.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave, dhammehi samannāgato deva-dhammika yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato deva-dhammika yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato deva-dhammika yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato deva-dhammika yath'ābhataṃ nikkhitto evaṃ sagge' ti.|| ||


Contact:
E-mail
Copyright Statement