Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga

Sutta 9

Anu-s-satiṭṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[284]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimāni bhikkhave anussati-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Imāni kho bhikkhave cha anussati-ṭ-ṭhānāni" ti.|| ||

 


Contact:
E-mail
Copyright Statement