Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga

Sutta 10

Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[284]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Yo so bhante ariya-sāvako āgata-phalo viññāta-sāsano,||
so katamena vihārena bahulaṃ viharatī" ti?|| ||

 

§

 

Yo so Mahānāma ariya-sāvako [285] āgata-phalo viññāta-sāsano,||
so iminā vihārena bahulaṃ viharati:|| ||

2. Idha Mahānāma ariya-sāvako Tathāgataṃ anussarati:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako Tathāgataṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti Tathāgataṃ ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako:||
visama-gatāya pajāya samapanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sotaṃ samāpanno Buddh'ānu-s-satiṃ bhāveti.|| ||

 

§

 

3. Puna ca paraṃ Mahānāma ariya-sāvako dhammaṃ anussarati:|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako dhammaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako:||
visama-gatāya pajāya samapanno viharati,||
savyāpajjhāya pajāya avyāpajjho [286] viharati,||
Dhamma-sotaṃ samāpanno Dhamm'ānu-s-satiṃ bhāveti.|| ||

 

§

 

4. Puna ca paraṃ Mahānāma ariya-sāvako Saṅghaṃ anussarati:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo,||
pāhuneyyo,||
dakkhiṇeyyo||
añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako dhammaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti Saṅghaṃ ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako:||
visama-gatāya pajāya samapanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sotaṃ samāpanno Saṅgh'ānu-s-satiṃ bhāveti.|| ||

 

§

 

5. Puna ca paraṃ Mahānāma ariya-sāvako attano silāni anussarati:|| ||

Akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhūji-s-sāni viññuppa-satthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako sīlaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

[287] Ayaṃ vuccati Mahānāma ariya-sāvako:||
visama-gatāya pajāya samapanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sotaṃ samāpanno sīl'ānu-s-satiṃ bhāveti.|| ||

 

§

 

6. Puna ca paraṃ Mahānāma ariya-sāvako attano cāgaṃ anussarati:|| ||

'Lābhā vata me,||
su-laddhaṃ vata me,||
yo'haṃ macchera-mala-pariyuṭṭhitāya pajāya vigata-mala-maccherena cetasā agāraṃ ajjhā-vasāmi mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako cāgaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako:||
visama-gatāya pajāya samapanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sotaṃ samāpanno cāg'ānu-s-satiṃ bhāveti.|| ||

 

§

 

7. Puna ca paraṃ Mahānāma ariya-sāvako devat'ānu-s-satiṃ bhāveti:|| ||

'Santi devā Cātu-m-mahā-rājikā,||
santi devā Tāvatiṃsā,||
santi devā Yāmā,||
santi devā Tusitā,||
santi devā Nimmāna-ratino,||
santi devā Paranimmita Vasa-vattino,||
santi devā Brahma-kāyikā,||
santi devā Taduttariṃ.|| ||

Yathā-rūpāya saddhāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā saddhā saṃvijjati.|| ||

Yathā-rūpena sīlena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṃ sīlaṃ saṃvijjati.|| ||

Yathā-rūpena sutena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṃ sutaṃ saṃvijjati.|| ||

Yathā-rūpena cāgena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpo cāgo saṃvijjati.|| ||

Yathā-rūpāya paññāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā paññā saṃvijjatī' ti.|| ||

Yas- [288] miṃ Mahānāma samaye ariya-sāvako attano ca tāsaṃ ca devatānaṃ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññañ ca anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti tā devatā ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako:||
visama-gatāya pajāya samapanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sotaṃ samāpanno devat'ānu-s-satiṃ bhāveti.|| ||

Yo so Mahānāma ariya-sāvako āgata-phalo viññāta-sāsano,||
so iminā vihārena bahulaṃ viharatī" ti.|| ||

Āhuneyya Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement