Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 14

Bhaddaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[292]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāriputto Sāvatthiyaṃ viharati.|| ||

Tatra kho Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti te bhikkhū āyasmato [293] Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

2. "Tathā tathā āvuso bhikkhu vihāraṃ kappeti,||
yathā yathā'ssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti,||
na bhaddikā kāla-kiriyā.|| ||

3. Kathañ c'āvuso bhikkhu tathā tathā vihāraṃ kappeti,||
yathā yathā'ssa vihāraṃ kappayato,||
na bhaddakaṃ maraṇaṃ hoti,||
na bhaddikā kāla-kiriyā?|| ||

Idh'āvuso bhikkhu kamm'ārāmo hoti||
kamma-rato kamm'ārāmataṃ anuyutto,|| ||

bhass'ārāmo hoti||
bhassa-rato bhass-ā-rāmataṃ anuyutto,|| ||

nidd-ā-rāmo hoti||
niddā-rato nidd-ā-rāmataṃ anuyutto,|| ||

saṅgaṇ'ik-ā-rāmo hoti||
saṅgaṇ'ikā-rato saṅgaṇ'ik-ā-rāmataṃ anuyutto,|| ||

saṃsagg'ārāmo hoti||
saṃsagga-rato saṃsagg'ārāmataṃ anuyutto,|| ||

papañc'ārāmo hoti||
papañca-rato papañc'ārāmataṃ anuyutetā.|| ||

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti,||
yathā yathā'ssa vihāraṃ kappayato||
na bhaddakaṃ maraṇaṃ hoti||
na bhaddikā kāla-kiriyā.|| ||

Ayaṃ vuccat'āvuso bhikkhū sakkāyābhirato,||
na pahāsi sakkāyaṃ sammā dukkhassa antakiriyāya.|| ||

 

§

 

4. Tathā tath'āvuso bhikkhu vihāraṃ kappeti,||
yathā yathā'ssa vihāraṃ kappayato||
bhaddakaṃ maraṇaṃ hoti,||
bhaddikā kāla-kiriyā.|| ||

Kathañ c'āvuso bhikkhu tathā tathā vihāraṃ kappeti,||
yathā yathāssa vihāraṃ kappayato||
bhaddakaṃ maraṇaṃ hoti||
bhaddikā kāla-kiriyā?|| ||

Idh'āvuso bhikkhu na kamm'ārāmo hoti||
na kamma-rato||
na kamm'ārāmataṃ anuyutto,|| ||

na bhass'āramo hoti||
na bhassa-rato||
na bhass'āramataṃ anuyutto,|| ||

na nidd-ā-rāmo hoti,||
na niddā-rato||
na nidd-ā-rāmataṃ anuyutto,|| ||

na saṅgaṇ'ik-ā-rāmo hoti||
na saṅgaṇ'ikā-rato||
na saṅgaṇ'ik-ā-rāmataṃ anuyutto,|| ||

na saṃsagg'ārāmo hoti||
na saṃsagga-rato||
na saṃsagg'ārāmataṃ anuyutto,|| ||

na papañc'ārāmo hoti||
na papañca-rato||
na papañcār'āmataṃ anuyutto.|| ||

Evaṃ kho āvuso bhikkhu [294] tathā tathāssa vihāraṃ kappeti yathā yathā'ssa vihāraṃ kappayato||
bhaddakaṃ maraṇaṃ hoti||
bhaddikā kāla-kiriyā.|| ||

Ayaṃ vuccat'āvuso bhikkhu Nibbān-ā-bhirato pahāsi sakkāyaṃ sammā-dukkhassa antakiriyāyā" ti.|| ||

Yo papañcaṃ anuyutto papañc-ā-bhirato mago||
Virādhayī so Nibbānaṃ yoga-k-khemaṃ anuttaraṃ.|| ||

Yo ca papañcaṃ hitvāna ni-p-papañca-pade rato||
Ārādhayī so Nibbānaṃ yoga-k-khemaṃ anuttaran ti.|| ||

 


Contact:
E-mail
Copyright Statement