Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 17

Kusala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[298]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Āyasmā pi kho Sāriputto sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Āyasmā pi kho Mahā Moggallāno sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ [299] abhivādetvā eka-m-antaṃ nisīdī.|| ||

Āyasmā pi kho Mahā Kaccāyano sayanhasamayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdī.|| ||

Āyasmā pi kho Mahā Koṭṭhito sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Āyasmā pi kho Mahā Cundo sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdī.|| ||

Āyasmā pi kho Mahā Kappino sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdī.|| ||

Āyasmā pi kho Anuruddho sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdī.|| ||

Āyasmā pi kho Revato sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkamī.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Āyasmā pi kho Ānando sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdī.|| ||

 

§

 

Atha kho Bhagavā bahu-d-eva rattiṃ nisajjāya vītināmetvā uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

Te pi kho āyasmanto acira-pakkantassa Bhagavato uṭṭhāy āsanā yathāvihāraṃ agamaṃsu.|| ||

Ye pana tattha bhikkhū navā acira-pabba-jitā ādhunāgatā imaṃ Dhamma-Vinayaṃ,||
te yāva suriyuggamanā kākacchamānā supiṃsu.|| ||

Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena te bhikkhū yāva suriyuggamanā kākacchamāne supante.|| ||

Disvā yen'upaṭṭhāna-sālā ten'upasaṅkamī.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā te bhikkhū āmantesi:|| ||

"Kahaṃ nu kho bikkhave Sāriputto,||
kahaṃ Mahā Moggallāno,||
kahaṃ Mahā Kassapo,||
kahaṃ Mahā Kaccāyano,||
kahaṃ Mahā Koṭṭhito,||
kahaṃ Mahā Cundo,||
kahaṃ Mahā Kappino,||
kahaṃ Anuruddho,||
kahaṃ Revato,||
kahaṃ Ānando,||
kahaṃ nu kho te bikkhave therā sāvakā gatā" ti?|| ||

Te pi kho bhante āyasmanto acira-pakkantassa Bhagavato uṭṭhāy āsanā yathāvihāraṃ agamaṃsūti.|| ||

Tena no tumhe bikkhave therā,||
bhikkhū navā yāva suriyass'uggamanā kākacchamānā supatha.|| ||

 


 

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ vā:|| ||

'Rājā khattiyo muddhā-vasitto yāva-datthaṃ [300] seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ rajjaṃ kārento jana-padassa vā piyo manāpo' ti?|| ||

"No h'etaṃ bhante".|| ||

"Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na sutaṃ:|| ||

'Rājā khattiyo muddhā-vasitto yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ rajjaṃ kārento jana-padassa vā piyo manāpo' ti.|| ||

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ vā:|| ||

'Raṭṭhiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ pūga-gāmaṇikattaṃ kārento pūgassa va piyo manāpo' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na sutaṃ:|| ||

'Raṭṭhiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ pūga-gāmaṇikattaṃ kārento pūgassa va piyo manāpo' ti.|| ||

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ vā:|| ||

'Pettaniko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ pettanikaṃ kārento piyo manāpo' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na sutaṃ vā:|| ||

'Pettaniko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ pettanikattaṃ kārento pettani-kassa vā piyo manāpo' ti?|| ||

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ vā:|| ||

'Senāya yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ senāpatikattaṃ kārento senāpati-kassa piyo manāpo' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na sutaṃ vā:|| ||

'Senāya yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ snopatikattaṃ kārento senāpati-kassa vā piyo manāpo' ti?|| ||

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ:|| ||

'Senāpatiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ senāpatikattaṃ kārento senāpati-kassa piyo manāpo' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na sutaṃ:|| ||

'Senāpatiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ senāpatikattaṃ kārento senāpati-kassa vā piyo manāpo' ti?|| ||

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ vā:|| ||

'Gāma-gāmaṇiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ gāma-gāmaṇi-kattaṃ kārento gāmagāmaṇikassa vā piyo manāpo' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na sutaṃ:|| ||

'Gāma-gāmaṇiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ gāmagāmanikattaṃ kārento gāmagāmanikassa vā piyo manāpo' ti?|| ||

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ:|| ||

'Pūga-gāmaṇiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ pūga-gāmaṇikattaṃ kārento pūgassa vā piyo manāpo' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na sutaṃ vā:|| ||

'Pūga-gāmaṇiko yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharanto yāva-jīvaṃ pūga-gāmaṇikattaṃ kārento pūgassa vā piyo manāpo" ti.|| ||

Taṃ kiṃ maññatha bikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ:|| ||

'Samaṇo vā brāhmaṇo vā yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto indriyesu agutta-dvāro bhojane amattaññu jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubba-ratt-ā-pararattaṃ bodha-pakkhiyānaṃ dhammānaṃ bhāvan-ā-nuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanto' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bikkhave, mayā pi kho etaṃ bikkhave n'eva diṭṭhaṃ na [301] sutaṃ|| ||

"Samaṇo vā brāhmaṇo vā yāva-datthaṃ seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto indriyesu agutta-dvāro bhojane amatt'aññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubba-ratt-ā-pararattaṃ bodha-pakkhiyānaṃ dhammānaṃ bhāvan-ā-nuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanto' ti.|| ||

Tasmātiha bikkhave evaṃ sikkhitabbaṃ:|| ||

"Indriyesu gutta-dvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttā vipassakā kusalānaṃ dhammānaṃ pubba-ratt-ā-pararattaṃ bodha-pakkhiyānaṃ dhammānaṃ bhāvan-ā-nuyogaṃ anuyuttā viharissāmā" ti.|| ||

Evaṃ hi vo bikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement