Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 21

Sāmagāmaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[309]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Sāmagāmake pokkharaṇiyāyaṃ.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ pokkharaṇīyaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ etad avoca:|| ||

"Tayo'me bhante dhammā bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame tayo?|| ||

Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā.|| ||

Ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvaṭṭantī" ti.|| ||

Idam avoca sā devatā.|| ||

Samanuñño Satthā ahosi.|| ||

Atha kho sā devatā 'samanuñño me Satthā' ti.|| ||

Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi.|| ||

 

§

 

2. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi.|| ||

"Imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ pokkharaṇiyaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave sā devatā maṃ etad avoca:|| ||

'Tayo'me bhante dhammā bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame tayo?|| ||

Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā.|| ||

Ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvaṭṭantī' ti.|| ||

Idam avoca bhikkhave sā devatā.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi.|| ||

Tesaṃ vo bhikkhave alābhā tesaṃ dulladdhaṃ,||
ye vo devatā pi jānanti kusalehi dhammehi parihānāya saṃvaṭṭa-māne.|| ||

Apare pi bhikkhave tayo parihāniye dhamme desissāmi,||
taṃ suṇātha sādhukaṃ manasi-karotha,||
bhāsissāmi" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[310] 3. "Katame ca bhikkhave tayo parihāniyā dhammā?|| ||

Saṃgaṇikārāmatā,||
do-vacassatā,||
pāpa-mittatā.|| ||

Ime kho bhikkhave tayo parihāniyā dhammā.|| ||

4. Ye hi keci, bhikkhave, atītam addhānaṃ parihāyiṃsu kusalehi dhammehi,||
sabbe te ime h'eva chahi dhammehi parihāyiṃsu kusalehi dhammehi.|| ||

Ye hi keci bhikkhave anāgatam addhānaṃ parihāyissanti kusalehi dhammehi.|| ||

Sabbe te ime h'eva chahi dhammehi parihāyissanti kusalehi dhammehi.|| ||

Ye hi keci bhikkhave etarahi parihāyanti kusalehi dhammehi,||
sabbe te ime h'eva chahi dhammehi parihāyanti kusalehi dhammehi" ti.|| ||

 


Contact:
E-mail
Copyright Statement