Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 25

Anu-s-sati-ṭ-Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[312]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimāni bhikkhave anussati-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

2. Idha, bhikkhave, ariya-sāvako Tathāgataṃ anussarati:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako Tathāgataṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Idam pi kho bhikkhave ārammaṇaṃ karitvā evam idh'ekacce sattā visujjhanti.|| ||

3. Puna ca paraṃ bhikkhave ariya-sāvako dhammaṃ anussarati:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako Dhammo anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Idam pi kho bhikkhave ārammaṇaṃ karitvā evam idh'ekacce sattā visujjhanti.|| ||

4. Puna ca paraṃ bhikkhave ariya-sāvako Saṅghaṃ anussarati:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo,||
pāhuneyyo,||
dakkhiṇeyyo||
añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Yasmiṃ bhikkhave [313] samaye ariya-sāvako Saṅghaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Idam pi kho bhikkhave ārammaṇaṃ karitvā evam idh'ekacce sattā visujjhanti.|| ||

5. Puna ca paraṃ bhikkhave ariya-sāvako attano sīlāni anussarati||
akhaṇḍāni||
acchiddāni||
asa-balāni||
akammā-sāni||
bhūji-s-sāni||
viññuppa-satthāni||
aparām-aṭṭhāni||
samādhi-saṃvaṭṭanikāni.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako sīlaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Idam pi kho bhikkhave ārammaṇaṃ karitvā evam idh'ekacce sattā visujjhanti.|| ||

6. Puna ca paraṃ bhikkhave ariya-sāvako attano cāgaṃ anussarati:|| ||

'Lābhā vata me,||
su-laddhaṃ vata me,||
yo'haṃ macchera-mala-pariyuṭṭhitāya||
pajāya vigata-mala-maccherena cetasā agāraṃ||
ajjhā-vasāmi||
mutta-cāgo||
payata-pāṇī||
vossagga-rato||
yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako cāgaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Idam pi kho bhikkhave ārammaṇaṃ karitvā evam idh'ekacce sattā visujjhanti.|| ||

7. Puna ca paraṃ bhikkhave ariya-sāvako devatā anussarati:|| ||

'Santi devā Cātu-m-mahā-rājikā,||
santi devā Tāvatiṃsā,||
santi devā Yāmā,||
santi devā Tusitā,||
santi devā Nimmāna-ratino,||
santi devā Paranimmita Vasa-vattino,||
santi devā [314] Brahma-kāyikā,||
santi devā Taduttariṃ.|| ||

Yathā-rūpāya saddhāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā saddhā saṃvijjati.|| ||

Yathā-rūpena sīlena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṃ sīlaṃ saṃvijjati.|| ||

Yathā-rūpena sutena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṃ sutaṃ saṃvijjati.|| ||

Yathā-rūpena cāgena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpo cāgo saṃvijjati.|| ||

Yathā-rūpāya paññāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā paññā saṃvijjatī' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako attano ca tāsaṃ ca devatānaṃ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññañ canev'assa||
tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Idam pi kho bhikkhave ārammaṇaṃ karitvā evam idh'ekacce sattā visujjhanti.|| ||

Imāni kho bhikkhave cha anussati ṭhānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement