Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 39

Kamma-Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[338]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudayāya.|| ||

Katamāni tīṇi?|| ||

3. Lobho nidānaṃ kammānaṃ samudayāya,||
doso nidānaṃ kammānaṃ samudayāya,||
moho nidānaṃ kammānaṃ samudayāya.|| ||

Na bhikkhave lobhā alobho samudeti,||
atha kho bhikkhave lobhā lobho'va samudeti.|| ||

Na bhikkhave dosā adoso samudeti,||
atha kho bhikkhave dosā doso'va samudeti.|| ||

Na bhikkhave mohā amoho samudeti,||
atha kho bhikkhave mohā moho'va samudeti.|| ||

Na bhikkhave lobha- [339] jena kammena,||
dosa-jena kammena,||
moha-jena kammena,||
devā paññāyanti,||
manussā paññayanti,||
yā vā pan'aññā pi kāci sugatiyo.|| ||

Atha kho bhikkhave lobha-jena kammena,||
dosa-jena kammena,||
moha-jena kammena,||
Nirayo paññāyati,||
tiracchāna-yoni paññāyati,||
petti-visayo paññāyati,||
yā vā pan'aññā pi kāci duggatiyo.|| ||

Imāni kho bhikkhave tīṇī nidānāni kammānaṃ samudayāyā.|| ||

 


 

4. Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudayāya.|| ||

Katamāni tīṇi?|| ||

5. Alobho nidānaṃ kammānaṃ samudayāya,||
adoso nidānaṃ kammānaṃ samudayāya,||
amoho nidānaṃ kammānaṃ samudayāya.|| ||

Na bhikkhave alobhā loho samudeti,||
atha kho bhikkhave alobhā alobho'va samudeti.|| ||

Na bhikkhave adosā doso samudeti,||
atha kho bhikkhave adosā adoso'va samudeti.|| ||

Na bhikkhave amohā moho samudeti,||
atha kho bhikkhave amohā amoho'va samudeti.|| ||

Na bhikkhave alobha-jena kammena,||
adosa-jena kammena,||
amoha jena kammena,||
Nirayo paññāyati,||
tiracchāna-yoni paññāyati,||
petti-visayo paññāyati,||
yā vā pan'aññā pi kāci duggatiyo.|| ||

Atha kho bhikkhave alobha-jena kammena,||
adosa-jena kammena,||
amoha-jena kammena,||
devā paññāyanti,||
manussā paññāyanti,||
yā vā pan'aññā pi kāci sugatiyo.|| ||

Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyā ti.|| ||

 


Contact:
E-mail
Copyright Statement