Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 55

Soṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[374]

[1][pts][than] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tena kho pana samayen'āyasmā Soṇo Rājagahe viharati Sītavanasmiṃ.|| ||

Atha kho āyasmato Soṇassa raho-gatassa patisallīnassa||
evaṃ cetaso parivitakko udapādi:|| ||

"Ye kho keci Bhagavato sāvakā āraddha-viriyā viharanti,||
ahaṃ tesaṃ aññataro.|| ||

Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati,||
saṃvijjanti kho pana me kule bhogā,||
sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ.|| ||

Yan nūn-ā-haṃ sikkhaṃ pacca-k-khāya hīnā-yāvattitvā bhoge ca bhuñjeyyaṃ,||
puññāni ca kareyyan" ti.|| ||

Atha kho Bhagavā āyasmato Soṇassa cetasā ceto-parivitakkam aññāya,||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva kho Gijjhakūṭe pabbate antara-hito Sītavane āyasmato Soṇassa sammukhe pātu-r-ahosi.|| ||

Nisidi Bhagavā paññatte āsane,||
āyasmā pi kho Soṇo Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Soṇaṃ Bhagavā etad avoca:|| ||

[375] "Nanū te Soṇa,||
raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Ye kho keci Bhagavato sāvakā āraddha-viriyā viharanti,||
ahaṃ tesaṃ aññataro.|| ||

Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati,||
saṃvijjanti kho pana me kule bhogā,||
sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ.|| ||

Yan nūn-ā-haṃ sikkhaṃ pacca-k-khāya hīnā-yāvattitvā bhoge ca bhuñjeyyaṃ,||
puññāni ca kareyyan" ti.|| ||

"Evaṃ bhante" ti.|| ||

"Taṃ kiṃ maññasi, Soṇa||
kusalo tvaṃ pubbe agārika-bhuto vīṇāya tanti-s-sare" ti?|| ||

"Evaṃ bhante."|| ||

"Taṃ kiṃ maññesi Soṇa||
yadā te vīṇāya tantiyo accāyatā honti,||
api nu te vīṇā tasmiṃ samaye saravatī vā hoti,||
kammaññā vā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññasi Soṇa||
yadā te vīṇāya tantiyo ati-sithilā honti,||
api nu te vīṇā tasmiṃ samaye saravati vā hoti,||
kammaññā vā" ti?|| ||

"No h'etaṃ bhante."|| ||

Yadā pana te Soṇa vīṇāya tantiyo na accāyatā honti na ati-sithilā,||
same guṇe pati-ṭ-ṭhitā,||
api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā" ti?|| ||

"Evaṃ bhante."|| ||

"Evam eva kho Soṇa accāraddhaṃ-viriyaṃ uddhaccāya saṃvaṭṭati,||
ati-līnaṃ viriyaṃ kosajjāya saṃvaṭṭa" ti.|| ||

"Tasmātiha tvaṃ Soṇa,||
viriya-samataṃ adhiṭṭhaha,||
indriyānañ ca samataṃ paṭivijjha,||
tattha ca nimittaṃ gaṇhāhī" ti.|| ||

"Evaṃ bhante" tī kho āyasmā Soṇo Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmantaṃ Soṇaṃ iminā ovādena ovaditvā,||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva kho Sītavane antara-hito Gijjhakūṭe pabbate pātu-r-ahosi.|| ||

 

§

 

[376] 2. Atha kho āyasmā Soṇo aparena samayena viriya-samataṃ adhiṭṭhi indriyānañ ca samataṃ paṭivijjhi||
tattha ca nimittaṃ aggahesi.|| ||

Atha kho āyasmā Soṇo eko vūpakaṭṭho,||
appamatto,||
ātāpi,||
pahit'atto,||
viharanto,||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Soṇo arahataṃ ahosi.|| ||

 

§

 

Atha kho āyasmato Soṇassa Arahatta-p-pattassa etad ahosi:|| ||

"Yan nūn-ā-haṃ yena Bhagavā ten'upasaṅkameyyaṃ,||
upasaṅkamitvā Bhagavato santike aññaṃ vyākareyyan" ti.|| ||

Atha kho āyasmā Soṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādevā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Soṇo Bhagavantaṃ etad avoca:|| ||

3. Yo so bhante bhikkhū arahaṃ khīṇ'āsavo,||
vusitavā,||
kata-karaṇīyo,||
ohita-bhāro,||
anuppatta-sadattho,||
pari-k-khīṇa-bhava-saṃyojano,||
samma-d-aññā-vimutto,||
so cha-ṭ-ṭhānāni adhimutto hoti:|| ||

Nekkhamm-ā-dhimutto hoti.|| ||

Pavivek-ā-dhimutto hoti.|| ||

Avyāpajjh-ā-dhimutto hoti.|| ||

Taṇha-k-khay-ā-dhimutto hoti.|| ||

Upādāna-k-khay-ā-dhimutto hoti.|| ||

Asa-m-moh-ā-dhimutto hoti.|| ||

 

§

 

4. "Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Kevalaṃ saddhā-mattakaṃ nūna ayam āyasmā nissāya nekkhamm-ā-dhimutto' ti.|| ||

Na kho pan'etaṃ bhante evaṃ daṭṭhabbaṃ.|| ||

Khīṇ'āsavo bhante bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ,||
khayā rāgassa vita-rāgattā nekkhamm-ā-dhimutto hoti||
khayā dosassa vīta-dosattā nekkhamm-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā nekkhamm-ā-dhimutto hoti.|| ||

[377] 5. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Lābha-sakkāra-silokaṃ nūna ayam āyasmā nikāmaya-māno pavivek-ā-dhimutto' ti.|| ||

Na kho pan'etaṃ bhante,||
evaṃ daṭṭhabbaṃ.|| ||

Khīṇ'āsavo bhante, bhikkhu vusitavā,||
kata-karaṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ,||
khayā rāgassa vīta-rāgattā pavivek-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā pavivek-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā pavivek-ā-dhimutto hoti.|| ||

6. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṃ nūna ayam āyasmā sārato paccāga-c-chanto avyāpajjh-ā-dhimutto' ti.|| ||

Na kho pan'etaṃ bhante,||
evaṃ daṭṭhabbaṃ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ,||
khayā rāgassa vīta-rāgattā avyāpajjh-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā avyāpajjh-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā avyāpajjh-ā-dhimutto hoti.|| ||

7. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṃ nūna ayam āyasmā sārato paccāga-c-chanto taṇha-k-khay-ā-dhimutto' ti.|| ||

Na kho pan'etaṃ bhante,||
evaṃ daṭṭhabbaṃ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ,||
khayā rāgassa vīta-rāgattā taṇha-k-khay-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā taṇha-k-khay-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā taṇha-k-khay-ā-dhimutto hoti.|| ||

8. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṃ nūna ayam āyasmā sārato paccāga-c-chanto upādāna-k-khay-ā-dhimutto' ti.|| ||

Na kho pan'etaṃ bhante,||
evaṃ daṭṭhabbaṃ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ,||
khayā rāgassa vīta-rāgattā upādāna-k-khay-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā upādāna-k-khay-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā upādāna-k-khay-ā-dhimutto hoti.|| ||

9. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṃ nūna ayam āyasmā sārato paccāga-c-chanto asa-m-moh-ā-dhimutto' ti.|| ||

Na kho pan'etaṃ bhante,||
evaṃ daṭṭhabbaṃ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ,||
khayā rāgassa vīta-rāgattā asa-m-moh-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā asa-m-moh-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā asa-m-moh-ā-dhimutto hoti.|| ||

 

§

 

10. Evaṃ sammā-vimutta-cittassa, bhante,||
bhikkhuno bhūsā ce pi cakkhu-viññeyyā rūpā cakkhussa āpātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti,||
amissikatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānu- [378] passati.|| ||

Bhūsā ce pi sota-viññeyyā saddā sotassa āpātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti,||
amis-sikatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Ghāna-viññeyyā gandhā ghānassa āpātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti,||
amissīkatamev'assa cittaṃ hoti,||
ṭhitaṃ āneñgappattaṃ,||
vayañ c'assānupassati.|| ||

Jivhā-viññeyyā rasā jīvhāya āpātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti,||
amis-sikatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Kāya-viññeyyā phoṭṭhabbā kāyassa āpātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti,||
amissīkatamev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Manoviññeyyā dhammā manassa āpātham āga-c-chanti, nev'assa cittaṃ pariyādiyanti,||
amis-sikatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

11. Seyyathā pi bhante selo pabbato acchiddo asusiro eka-ghano.|| ||

Atha purattimāya ce pi disāya āgaccheyya bhūsā vāta-vuṭṭhi,||
n'eva naṃ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Atha pacchi-māya ce pi disāya āgaccheyya bhūsā vāta-vuṭṭhi,||
n'eva naṃ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Atha uttarāya ce pi disāya āgaccheyya bhūsā vātavuṭṭha,||
n'eva taṃ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Atha dakkhiṇāya ce pi disāya āgacchayya bhūsā vāta-vuṭṭhi,||
n'eva taṃ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Evam eva kho bhante,||
evaṃ sammā-vimutta-cittassa bhikkhuno||
bhūsā ce pi cakkhu-viññeyyā rūpā cakkhussa apātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhūsā ce pi sota-viññeyyā saddā sotassa apātham āga-c-chanti,||
nev'assa citataṃ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi ghāna viññeyyā gandhā ghānassa apātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhūsā ce pi jivhā-viññeyyā rasā jivhassa apātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati.|| ||

Bhūsā ce pi kāya-viññeyyā poṭṭhabbā kāyassa apātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayañ c'assānupassati ti.|| ||

Bhūsā ce pi mano-viññeyyā dhammā manassa āpātham āga-c-chanti,||
nev'assa cittaṃ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṃ hoti,||
ṭhitaṃ āneñja-p-pattaṃ,||
vayaṃ vayañ c'assānupassati.|| ||

 


 

Nekkhammaṃ adhimuttassa pavivekañ ca cetaso||
Avyāpajjh-ā-dhimuttassa upādāna-k-khayassa ca.|| ||

Taṇha-k-khay-ā-dhimuttassa asa-m-mohañ ca cetaso||
Disvā āyatan'uppādaṃ sammā-cittaṃ vimuccati.|| ||

Tassa sammā-vimuttassa santa-cittassa bhikkhuno||
Katassa paticayo n'atthi karaṇīyaṃ na vijjati.|| ||

[379] Selo yathā eka-ghano vātena na samīrati||
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā.|| ||

Iṭṭhā dhammā aniṭṭhā ca na p-pavedhenti tādino.||
Ṭhitaṃ cittaṃ vippavimuttaṃ, vayaṃ c'assānupassatī, ti.

 


Contact:
E-mail
Copyright Statement