Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 56

Phagguṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[379]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tena kho pana samayen'āyasmā Phagguṇo ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā bhavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Āyasmā bhante Phagguṇo ābādhiko dukkhito bāḷha-gilāno,||
sādhū bhante Bhagavā yen'āyasmā Phagguṇo ten'upasaṅkamatu anukampaṃ upādāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'āyasmā Phagguṇo ten'upasaṅkami.|| ||

Addasā kho āyasmā Phagguṇo Bhagavantaṃ dūrato va āga-c-chantaṃ,||
disvāna mañcake samañco pi.|| ||

Atha kho Bhagavā āyasmantaṃ Phagguṇaṃ etad avoca:|| ||

"Alaṃ Phagguṇa,||
mā tvaṃ mañcake samañco pi.|| ||

San'imāni āsanāni pure paññattāni,||
tatth-ā-haṃ nisidissāmi" ti.|| ||

Nisidi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṃ Phagguṇaṃ etad avoca:|| ||

"Kacci te Phagguṇa khamanīyaṃ,||
kacci yāpanīyaṃ,||
kacci dukkhā vedanā paṭi-k-kamanti,||
no abhi-k-kamanti,||
paṭikkamosānaṃ paññāyati,||
no abhi-k-kamo" ti?|| ||

"Na me bhante khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamantī,||
abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante,||
balavā puriso tiṇhena sikharena muddhānaṃ abhimattheyya,||
evam eva kho me bhante,||
adhimattā vātā mud- [380] dhānaṃ hananti,||
na me bhante khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante||
balavā puriso daḷhena varatta-bandhena sīse sīsa-veṭhanaṃ dadeyya,||
evam eva kho me bhante,||
adhimattā sīse sīsa vdenā,||
na me bhante khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante,||
dakkho go-ghātako vā go-ghātak'antevāsi vā tiṇhena govikantanena kucchiṃ parikanteyya,||
evam eva kho me bhante,||
adhimattā vātā kucchiṃ parikantanti,||
na me bhante khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante,||
dvi balavanto purisā dubbalataraṃ purisaṃ nānā-bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṃ paritāpeyyuṃ,||
evam eva kho me bhante,||
adhimatto kāyasmiṃ ḍāho,||
na me bhante khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo" ti.|| ||

Atha kho Bhagavā āyasmantaṃ Phagguṇaṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uṭṭhāy āsanā pakkāmi.|| ||

2. Atha kho āyasmā Phagguṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||

Tamhi c'assa samaye maraṇa-kāle indriyāni vippasidiṃsu.|| ||

Atha kho āyasmā Ānando yena [381] Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Āyasmā bhante Phagguṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||

Tamhi c'assa samaye maraṇa-kāle indriyāni vippasidiṃsū" ti.|| ||

"Kiṃ h'Ānanda Phagguṇassa bhikkhuno indriyāni nappasīdissanti?|| ||

Phagguṇassa Ānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ avimuttaṃ ahosi.|| ||

Tassa taṃ Dhamma-desanaṃ sutvā pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuttaṃ.|| ||

 


 

Cha yime Ānanda ānisaṃsā kālena Dhamma-savaṇe,||
kālena atth'upapari-k-khāya.|| ||

Katame cha?|| ||

3. Idh'Ānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti.|| ||

So tamhi samaye maraṇa-kāle labhati Tathāgataṃ dassanāya.|| ||

Tassa Tathāgato dhammaṃ deseti:||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ,||
Brahma-cariyaṃ pakāseti.|| ||

Tassa taṃ Dhamma-desanaṃ sutvā pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuccati.|| ||

Ayaṃ Ānanda paṭhamo ānisaṃso kālena Dhamma-savaṇe.|| ||

4. Puna ca paraṃ Ānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti.|| ||

So tamhi saye maraṇa-kāle na h'eva kho labhati Tathāgataṃ dassanāya,||
api ca kho Tathāgata-sāvakaṃ labhati dassanāya.|| ||

Tassa Tathāgata-sāvako dhammaṃ deseti:||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ,||
Brahma-cariyaṃ pakāseti.|| ||

Tassa taṃ dhammadenaṃ sutvā pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuccati.|| ||

Ayaṃ Ānanda dutiyo ānisaṃso kālena Dhamma-savaṇe.|| ||

5. Puna ca paraṃ Ānanda bhikkhuno pañcahi oram- [382] hāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti.|| ||

So tamhi samaye maraṇa-kāle na h'eva kho labhati Tathāgataṃ dassanāya,||
na pi Tathāgata-sāvakaṃ labhati dassanāya,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||

Tassa yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakkayato||
anuvicārayato||
manas-ā-nupekkhato||
pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuccati.|| ||

Ayaṃ Ānanda tatiyo ānisaṃso kālena Dhamma-savaṇe kālena atth'ūpapari-k-khāya.|| ||

6. Idh'Ānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti,||
anuttare ca kho upadhi-saṅkhaye cittaṃ avimuttaṃ hoti.|| ||

So tamhi samaye maraṇa-kāle labhati Tathāgataṃ dassanāya.|| ||

Tassa Tathāgato dhamma deseti:||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ,||
Brahma-cariyaṃ pakāseti.|| ||

Tassa taṃ Dhamma-desanaṃ sutvā anuttare kho upadhi-saṅkhaye cittaṃ vimuccati.|| ||

Ayaṃ Ānanda catuttho ānisaṃso kālena Dhamma-savaṇe.|| ||

7. Puna ca paraṃ Ānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti||
anuttare ca kho upadhi-saṅkhaye cittaṃ avimuttaṃ hoti.|| ||

So tamhi samayehi maraṇa-kāle na h'eva kho labhati Tathāgataṃ dassanāya,||
api ca kho Tathāgata-sāvakaṃ labhati dassanāya.|| ||

Tassa Tathāgata sāvako dhammaṃ deseti:||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ,||
Brahma-cariyaṃ pakāseti.|| ||

Tassa taṃ Dhamma-desanaṃ sutvā anuttare upadhi-saṅkhaye cittaṃ vimuccati.|| ||

Ayaṃ Ānanda pañcamo ānisaṃso kālena Dhamma-savaṇe.|| ||

8. Puna ca paraṃ Ānanda bhikkhuno pañcahi oramhāgiyehi sayojanehi cittaṃ vimuttaṃ hoti,||
anut- [383] tare ca kho upadhi-saṅkhaye cittaṃ avimuttaṃ hoti.|| ||

So tamhi samaye maraṇa-kāle na h'eva kho labhati Tathāgataṃ dassanāya,||
na pi Tathāgata-sāvakaṃ labhati dassanāya,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā||
anuvitakketi||
anuvicāreti||
manas-ā-nupekkhati.|| ||

Tassa yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā||
anuvitakkayato||
anuvicārayato||
manas-ā-nupekkhato||
anuttare upadhi-saṅkhaye cittaṃ vimuccatī.|| ||

Ayaṃ Ānanda chaṭṭo ānisaṃso kālena Dhamma-savaṇe kālena atth'upapari-k-khāya.|| ||

Ime kho Ānanda cha ānisaṃsā kālena Dhamma-savaṇe kālena atth'upapari-k-khāyā" ti.

 


Contact:
E-mail
Copyright Statement