Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 59

Dāru-Kammika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[391]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe.|| ||

Atha kho dāru-kammiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinnaṃ kho dāru-kammikaṃ gahapati Bhagavā etad avoca:|| ||

2. "Api nu te gahapati kule dānaṃ diyatī" ti?|| ||

"Diyati me bhante kule dānaṃ.|| ||

Taṃ ca kho,||
ye te bhikkhū āraññakā,||
piṇḍa-pātikā,||
paṃsukulikā,||
Arahanto vā||
Arahatta-Maggaṃ vā samāpannā,||
tathā-rūpesu me bhante bhikkhūsu dānaṃ diyatī" ti.|| ||

3. Dujjānaṃ kho etaṃ gahapati tayā gihinā kāma-bhoginā putta-sambodha-sayanā ajjhā-vasantena Kāsika-candanaṃ pacc'anuhontena mālā-gandha-vilepanaṃ dhāra-yantena jāta-rūpa-rajataṃ sādi-yantena:|| ||

"Ime vā Arahanto,||
ime vā Arahanta-Maggaṃ samāpannā"|| ||

Araññako ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṃ so ten'aṅgena gārayho.|| ||

Āraññako ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṃvut'indriyo,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Gāmanta-vihārī ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṃ so ten'aṅgena gārayho.|| ||

Gāmanta-vihārīko ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṃvut'indriyo,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Piṇḍa-pātiko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṃ so ten'aṅgena gārayho.|| ||

Piṇḍa-pātiko ce pi gahapati bhikkhu hoti||
anuddhato,||
[392] anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṃvut'indriyo,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Nemantaniko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṃ so ten'aṅgena gārayho.|| ||

Nemantaniko ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṃvut'indriyo,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Paṃsūkūliko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṃ so ten'aṅgena gārayho.|| ||

Paṃsukuliko ce pi ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṃvut'indriyo,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Gahapati cīvara-dharo ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṃ so ten'aṅgena gārayho.|| ||

Gahapati cīvara-dharo ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṃvut'indriyo,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Iṅgha tvaṃ gahapati saṅghe dānaṃ dehi.|| ||

Saṅghe te dānaṃ dadato cittaṃ pasīdissati||
so tvaṃ pasanna-citto kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppa-pajjissatī" ti.|| ||

"Es'āhaṃ bhante ajja-t-agge saṅghe dānaṃ dassāmi" ti.

 


Contact:
E-mail
Copyright Statement