Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 66

Arahatta Sacchi-Karoti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[421]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

Thinaṃ,||
middhaṃ,||
uddhaccaṃ,||
kukkuccaṃ,||
assaddhiyaṃ,||
pamādaṃ.|| ||

Ime kho cha dhamme a-p-pahāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

 

§

 

[422] Cha bhikkhave dhamme pahāya bhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

Thinaṃ,||
middhaṃ,||
uddhaccaṃ,||
kukkuccaṃ,||
assaddhiyaṃ,||
pamādaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo Arahattaṃ sacchi-kātunti." ti.|| ||

 


Contact:
E-mail
Copyright Statement