Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 69

Devatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[423]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ etad avoca:|| ||

"Cha yime bhante dhammā bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvaṭṭanti" ti.|| ||

Idam avoca sā devatā.|| ||

Samanuñño Satthā ahosi.|| ||

Atha kho sā devatā||
"Samanuñño me Satthā", ti||
Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi.|| ||

 


 

[424] 2. Atha Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||

"Imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave sā devatā maṃ etad avoca:|| ||

"Cha yime bhante dhammā bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvaṭṭantiti" ti.|| ||

Idam avoca bhikkhave sā devatā.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī" ti.|| ||

 


 

3. Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Imassa kho ahaṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:|| ||

Idha bhante bhikkhū||
attanā ca Satthu-gāravo hoti||
Satthu-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū Satthu-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū Dhamma-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū Saṅgha-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū sikkhā-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca suvaco hoti[ed1]||
suvacāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na suvacā,||
te ca suvacāya sam-ā-dapeti,||
ye c'aññe bhikkhū suvacā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya sam-ā-dapeti,||
ye c'aññe bhikkhū kalyāṇa-mittā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Imassa kho ahaṃ bhante Bhagavatā saṅkhitte bhāsitassa evaṃ vitthārena attha ājānāmi" ti.

 


 

4. "Sādhu sādhu Sāriputta,||
sādhu kho tvaṃ Sāriputta||
imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.

Idha Sāriputta bhikkhu||
attanā ca Satthu-gāravo [425] hoti||
Satthu-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū Satthu-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū Dhamma-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū Saṅgha-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya sam-ā-dapeti,||
ye c'aññe bhikkhū sikkhā-gāravā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca suvaco hoti||
suvacāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na suvacā,||
te ca suvacāya sam-ā-dapeti,||
ye c'aññe bhikkhū suvacā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya sam-ā-dapeti,||
ye c'aññe bhikkhū kalyāṇa-mittā,||
tesañ ca vaṇṇaṃ bhāṇati bhūtaṃ tacchaṃ kālena.|| ||

Imassa kho Sāriputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

 


[ed1] This is just a guess at the construction of this paragraph and should be checked.

 


Contact:
E-mail
Copyright Statement