Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 80

Mahantatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[432]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhū na cirass'eva mahantattaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhū||
āloka-bahulo ca hoti,||
yoga-bahulo ca hoti,||
veda-bahulo ca hoti,||
a-santuṭṭhi-bahulo ca hoti,||
anikkhitta-dhūro ca kusalesu dhammesu,||
uttarīñ ca patāreti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū na cirass'eva mahantattaṃ vepullattaṃ pāpuṇāti dhammesū, ti.|| ||

 


Contact:
E-mail
Copyright Statement