Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 82

Dutiya Niraya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[433]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi chahi?|| ||

Musā-vādi hoti,||
pisuṇa-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
luddho ca||
pagabbho ca.|| ||

Imehi kho bhikkhave chahi dhammahi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi chahi?|| ||

Musā-vādā paṭivirato hoti,||
pisuṇā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
aluddho ca||
appagabbho ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

 


Contact:
E-mail
Copyright Statement