Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 84

Ratati-Divasa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[434]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu||
no vuddhi.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhu||
mahiccho hoti vighātavā a-santuṭṭho itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena;||
assaddho hoti;||
du-s-sīlo hoti;||
kusīto hoti;||
mūṭṭhassati hoti;||
duppañño hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā rattīvā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu||
no vuddhi.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu||
no parihāni.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhu||
na mahiccho hoti na vighāta vā santuṭṭho itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena;||
saddho hoti;||
sīlavā hoti;||
āraddha-viriyo hoti;||
satimā hoti;||
paññavā hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā rattī vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu||
no parihānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement