Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 86

Āvaraṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[435]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi chahi?|| ||

[436] Kamm'āvaraṇatāya samannāgatā hoti,||
kiles'āvaraṇatāya samannāgato hoti,||
vipāk'āvaraṇatāya samannāgato hoti,||
assaddho ca hoti,||
acchandiko ca||
duppañño ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi chahi?|| ||

Na Kamm'āvaraṇatāya samannāgato hoti,||
na kiles'āvaraṇatāya samannāgato hoti,||
na vipāk'āvaraṇatāya samannāgato hoti,||
saddho ca hoti,||
chandiko ca||
paññavā ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

 


Contact:
E-mail
Copyright Statement