Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 88

Sussūsati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[437]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi chahi?|| ||

Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na sussūsati,||
na sotaṃ odahati,||
na aññā-cittaṃ upaṭṭhapeti,||
anatthaṃ gaṇhāti,||
atthaṃ riñcati,||
ananulomikāya khantiyā samannāgato hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi chahi?|| ||

Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne sussūsati,||
sotaṃ odahati,||
aññā-cittaṃ upaṭṭhapeti,||
atthaṃ gaṇhāti,||
anatthaṃ riñcati,||
anulomikāya khantiyā samannāgato hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan ti.|| ||

 


Contact:
E-mail
Copyright Statement