Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 89

Appahāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[438]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo diṭṭhi-sampadaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

Sakkāya diṭṭhiṃ,||
vici-kicchaṃ,||
sīla-b-bata-parāmāsaṃ,||
apāya-gamaniyaṃ rāgaṃ,||
apāya-gamaniyaṃ dosaṃ,||
apāya-gamaniyaṃ mohaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo diṭṭhi-sampadaṃ sacchi-kātuṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo diṭṭhi-sampadaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

Sakkāya diṭṭhiṃ,||
vici-kicchaṃ,||
sīla-b-bata-parāmāsaṃ,||
apāya-gamaniyaṃ rāgaṃ,||
apāya-gamaniyaṃ dosaṃ,||
apāya-gamaniyaṃ mohaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo diṭṭhi-sampadaṃ sacchi-kātunti.|| ||

 


Contact:
E-mail
Copyright Statement