Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 93

Dutiya Abhabba-ṭ-Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[438]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

[439] Abhabbo diṭṭhi-sampanno puggalo kañci saṅkhāraṃ niccato upagantuṃ,||
abhabbo diṭṭhi-sampanno puggalo kañci saṅkhāraṃ sukhato upagantuṃ,||
abhabbo diṭṭhi-sampanno puggalo kañci dhammaṃ attato upagantuṃ,||
abhabbo diṭṭhi-sampanno puggalo ānantariya-kammaṃ kātuṃ,||
abhabbo diṭṭhi-sampanno puggalo kotūhala-maṅgalena suddhiṃ paccāgantuṃ,||
abhabbo diṭṭhi-sampanno puggalo ito bahiddhā dakkhiṇeyyaṃ gavesituṃ.|| ||

Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement