Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 94

Tatiya Abhabba-ṭ-Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[439]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

Abhabbo diṭṭhi-sampanno puggalo mātaraṃ jīvitā voropetuṃ,||
abhabbo diṭṭhi-sampanno puggalo pītaraṃ jīvitā voropetuṃ,||
abhabbo diṭṭhi-sampanno puggalo Arahantaṃ jivitā voropetuṃ,||
abhabbo diṭṭhi-sampanno puggalo Tathāgatassa duṭṭhena cittena lohitaṃ uppādetuṃ,||
abhabbo diṭṭhi-sampanno puggalo Saṅghaṃ bhindituṃ,||
abhabbo diṭṭhi-sampanno puggalo aññaṃ Satthāraṃ uddisituṃ.|| ||

Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement